SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ इन्दिरारत्नम् ३] सरसामोदव्याख्यासहितम् । अयि क्षीरोदपुत्री मीनावेव तवेक्षणे । अत एव पुरा मीनोऽप्यभूः कामोऽपि तद्धजी ॥ ३ ॥ मयापि क्रियमाणेऽपि पादसंवाहनेऽपि वः । न निद्रापगमोऽद्यापि किं कूर्मतनुसंस्कृतेः ॥ ४॥ स्पष्टमन्यत् ॥ २ ॥ अथ क्रमेण दशभिरुदाहरणैर्दशावतारलीलाः संक्षेपतः सूचयन्प्रथमं वक्तनिमित्तकमर्थस्य व्यञ्जकत्वमुदाहरति — अयीति । इदं हि भगवतः सुरतावसरे लक्ष्मीं प्रति भाषितम् । अयीति कोमलसंबोधने । तत्रेदृशस्यैवोचितत्वात् । क्षीरोदेति । इदं हि साभिप्रायम् । तत्र नानाविधमत्स्यानां भूरिसत्त्वादित्यर्थः । इमे तव ईक्षणे त्वदीये नयने मीनावेव । मत्स्यावेव भवत इत्यर्थः । अत्र नेत्रे उद्दिश्य तत्र श्यामत्वचपलत्वसरसत्वतदाकारत्वादिमत्स्यधर्मसत्त्वेन तत्ताविधानात्क्षीरसमुद्रोत्पन्नायास्तव युक्तमेव मीननयनात्वमिति भावः । तेनात्र भगवतो वक्तृत्ववशात्तत्सौन्दर्यवर्णनेन स्वस्य तस्यां रतिरिति ध्वनितम् । अन्यस्य वक्तृत्वे तु नोक्तव्यञ्जनसिद्धिरिति लक्षणसंगतिः । तत्रैव व्युत्पत्तिदायर्थमुदाहरणान्तरमप्याह - अतएवेत्युत्तरार्धेन । यतो मन्नेत्रयोमानत्वेनातिसुन्दरत्वमस्मादेव हेतोरित्यर्थः । भो भगवंस्त्वमित्यध्याहारः । एतत्पदत्रयस्य कण्ठतोऽनुक्त्या तस्यां लज्जातिशयः प्रागल्भ्यं च द्योत्यते । पुरा कृतयुगे मीनोऽप्यभूः । परमेश्वरत्वेन स्वस्य परमार्थतो निरावरणचिद्रूपत्वेऽपि लोकदृष्ट्या मीनस्वरूपधारणेन मीनवदाचरितमित्यर्थः । अपिना मनेत्रक्षणलोभाद्भवता तिर्यक्त्वमपि स्वीकृतमिति स्वस्यां धन्यत्वं ध्वनितम् | अन्यथा प्रथमं मत्स्यरूपमेव कुतो वृतं नत्वन्यरूपमपि । तेन तद्रूपस्य सुन्दरतरत्वेन मन्नेत्रयोस्तथात्वं भवदुक्तं युक्तमेवेति भावः । तत्र हेलन्तरमप्यस्तीत्याह - कामोऽपीति । मदनोऽपीत्यर्थः । अपिशब्देन तस्य भुवनसुन्दरत्वप्रसिद्धिः सूचिता । तजी तदङ्कितो मत्स्यचिह्नितो यो ध्वजः सोऽस्यास्तीति तथा । मत्स्याङ्कितध्वजो बभूवेत्यर्थः । एतेन स्वस्यां सौन्दर्यगर्वितात्वं व्यज्यते । किंच मीनोऽप्यभूरित्युक्त्या भवतः सर्वज्ञत्वेन मन्नेत्रयोमानत्वस्य मदवाप्तेः प्रागेव ज्ञातत्वात्साजात्यं विना महति क्षीराब्धौ तदुपलब्धेर्दुर्लभत्वात्तदर्थमेव भवता तथा कृतमित्यपि सूचितम् ॥ ३ ॥ तत उपदेश्यनिमित्तकमर्थस्य व्यञ्जकत्वमुदाहरति — मयापीति । इदं हि निद्रोपरमेऽपि रमाविनोदार्थं निद्रामिषेण निमीलितलोचनं श्रीनारायणं प्रति तस्या वचनम् | भो भगवन्, मया त्रैलोक्यसुन्दर्यां लक्ष्म्यापि । एतेन स्वस्यां तस्य सुरतोद्दीपनसामग्री प्राचुर्ये सूचितम् । तत्रापि वः युष्माकम् । आदरार्थे बहुवचनम् । पादसंवाहनेऽपि पादयोश्च - रणयोः संवाहनं स्वपाणिपद्माभ्यामभिमर्शनं तस्मिन्नपि । अनेनोक्तसामग्रीसत्त्वेऽपि तव मानिनीलादिसत्त्वं चेन्नित्यतृप्तस्य मम क्व नाम त्वय्यासक्तिरिति युक्तैव निद्रेत्युक्तिः प्रत्युक्ता । प्रत्युत संनिकर्षातिशयादुक्त सामग्रीदामेव ७ ७३
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy