SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ -५२८ साहित्यसारम्। [ उत्तरार्धे स्वभावोक्तिनिरुक्तिश्च प्रतिषेधो विधिस्तथा। संभावनं च च्छेकोक्तिर्भाविकं च वितर्ककः ॥ ३२४ ॥ अनुकूलं तथा प्रत्यक्षादिमानाष्टकं तथा। संसृष्टिः संकरश्चैवमलंकारशतं मतम् ॥ ३२५॥ गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दभ्रे । अर्थालंकारवपुः कौस्तुभनामाष्टमं रत्नम् ॥ ३२६॥ इति श्रीसाहित्यसारे कौस्तुभाख्यमष्टमरत्नं संपूर्णम् ॥ ८॥ ___ कामधेनुरत्नम् ९ अर्थालंकारतोऽथाहं शब्दालंकारसंचयम् । जघन्यं प्रविहायैव पद्याद्यर्ह दिशामि तम् ॥१॥ ॥ ३२३ ॥ स्वभावोक्तिरिति ॥ ३२४ ॥ अनुकूलमिति । प्रत्यक्षादीति । आदिनानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसंभवैतित्यग्रहः । मतं प्राचीनाद्याचार्यस्खारस्यानुसारिणो मम संमतमित्यर्थः ॥ ३२५ ॥ गोक्षीरेति । पूर्वार्धमिदं प्रागेव व्याख्यातम् । अथैति । अर्थालंकारनिरूपणस्वरूपमित्यर्थः । कौस्तुभेति । कौस्तुभ इति नाम यस्य तत्तथेत्यर्थः ॥ ३२६ ॥ इति श्रीमत० कौस्तुभाख्याष्टमार्थालंकाररत्नसरसामोदोल्लासः संपूर्णः ॥८॥ एवमष्टमरत्नेऽर्थालंकारान्त्संप्रपञ्च्य तेन प्रथमरत्नोक्तचतुर्विधकाव्यमध्ये तृतीयं मध्यमं तदुपपाद्याधुनाऽवसरप्राप्तं अधर्म काव्यभेद निरूपयिष्यन्नवमं शब्दालं. काररत्नमारभमाणः प्राक्तनरत्र्नेन सहास्यावसरसांगत्यं समभिदधानः श्लेषेणा. धमकाव्यप्रपञ्चरूपत्वेनैतस्मादुद्विजतः शिष्यादीन्सारतः संक्षेपकथनप्रतिज्ञया स. माश्वासयति-अर्थालंकारत इति । अहं प्रकृतग्रन्थलेखकत्वोपहितश्चिन्मात्र इत्यर्थः। अथेति । प्राचीनरत्ने अर्थालंकारनिरूपणात् । अथ अनन्तरम् । शब्देति । ननु यमकादेः खड्गबन्धादेश्च तत्र केवलं बालैकलालनोपयोगित्वेन प्रेक्षावदनादरणीयखमेवेत्यत आह-जघन्यामित्यादि नृतीयपादेन । तत्र जघन्यत्वेनातिनिन्द्यत्वादेव तद्धाने प्रकर्षाऽनवधारणं च प्रेत्यादिनी ध्वन्यते । एवं तर्हि किं तदधमेऽपि काव्यप्रपञ्चेऽत्र प्रेक्षावदादरणीयमवशिष्यतेत्यत्राह-पद्ये. त्याधन्त्यपादेन । आदिना गद्यम् । तं प्राक्प्रतिज्ञातशब्दालंकारसंचयमिति या. वत् । दिशामि कथयामीत्यन्वयः । पक्षे अहं खधर्मपत्न्युपभोगलालसः । अर्थेति । धर्माख्यपुमर्थैककृन्नासाभरणमङ्गलसूत्राद्यलंकारधारणादित्यर्थः । अथाव्यवहितम् । शब्देति । खनजनकाभरणनिकरमित्यर्थः । जघन्यं जघनार्ह काश्याख्यं जघनैकोपयुक्तमिति यावत् । तस्य शिष्टाचारविरोधात्तद्धाने प्रकर्षादि 150171FKatha PVITMAP
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy