SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ [ उत्तरार्थे साहित्यसारम् । श्लेषेण काका वान्यार्थकुप्तिर्वक्रोक्तिरीयते । प्रसीद प्रमदे हर्षात्प्रसादः कोऽपरो भवेत् ॥ २८८ ॥ निकटवर्तिदेवालयस्थशंकरायेत्यर्थः । अर्पयत् निवेदयामासेति संबन्धः । एवं चैतादृशक्रियावदग्ध्यादिभूरिचातुरीशालिन्येव मत्सखी राधिकेति त्वयाद्य निःशङ्कमेव तन्मन्दिरं प्रति समभिसर्तव्यमिति तत्सख्या द्योत्यते । यथावा कुवलया. नन्दे-'युक्तिः परातिसंधान क्रियया मर्मगुप्तये। त्वामालिखन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् । यथा-'दम्पत्योर्निशि जल्पतोहशुकेनाकर्णितं यद्वचस्तत्प्रा. तर्गुरुसंनिधौ निगदतः श्रुत्वैव तारं वधूः । कर्णालम्बितपद्मरागशकलं विन्यस्य चपुटे व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम्' इति ॥ २८७ ॥ एवं युक्तिमूलीभूतचातुर्यप्रसक्तां वक्रोक्तिं लक्षयति-श्लेषेणेति । काका 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमराद्धर्षादिजन्यखरभङ्गाभिव्यञ्जककण्ठध्वनि विकृत्येत्यर्थः । तामुदाहरति-प्रसीदेति । इदं हि मानवतीं ख. कीयां प्रौढां प्रति नायकस्यानुनयवाक्यम् । हे प्रमदे, 'प्रमदा मानिनी' इत्यमरात्त्वं प्रसीद । मयि विषये प्रसन्ना भवेत्यर्थः । अथासौ वक्रोक्त्या तं प्रत्युत्तरयतिहर्षादित्यादिना । एवंच तया 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमरात्प्रमदे इति स्त्रीलिङ्गकवसंबुद्ध्यर्थकत्वं विहाय श्लेषेण हर्षे विषये त्वं प्रसीदेति वाक्याथै गृहीत्वा 'प्रसादस्तु प्रसन्नता'इत्यपि तदुक्तेहर्षादिपरोऽन्यः कः प्रसादो भवेद्येन तद्विषयः स कार्यः स्यादिति काकाऽक्षिप्येदं वाक्यमेवाप्रयोजकमिति व्यनक्तीति योजना । यथावा कुवलयानन्दे–'वक्रोक्तिः श्लेषकाकुभ्यां यदर्थान्तरकल्पनम् । मुश्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके'। 'अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्नतु दारुमयी क्वचित् । इदमविकृतश्लेषवक्रोक्तेरुदाहरणम् । विकृतश्लेषवक्रोक्र्यथा-'भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः । इयं यास्यत्युच्चैर्विपदमधुना वानरचमूर्लघि.. टेदं षष्ठाक्षरपरविलोपं पठ पुनः' । सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम् । अर्थश्लेषमूलाया यथा-'भिक्षार्थी व प्रयातः सुतनु बलिमखे ताण्डवं वाद्य भद्रे मन्ये वृन्दावनान्ते व नु स मृगशिशु व जाने वराहम् । बाले कचिन नष्टो जरठवृषपतिर्गोप एवात्र वेत्ता लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः'। काका यथा-'असमालोच्य कोपस्ते नोचितोऽयमितीरिता । नैवोचितोऽयमिति तं ताडयामास मालया' । अत्र नैवोचितोयमिति काका स्वरविकारेण उचित एवेत्यर्थान्तरकल्पनम् । यथावा कस्यचित्प्राचीनस्य–'यामि विधावभ्युदिते पुनरेष्या- . मीति यदुदितं भवता । जानात्युदन्तमात्रं नेदं तत्त्वेन मुग्धवधूः' इति । इदं हि कंचित् श्रीकृष्णादिनायक प्रति तद्वाक्यानुवादपूर्वकं राधादिनायिकासखीवाक्यम् । अये नायक, अहमिदानीं यामि प्रवासं गच्छामि । तथा विधौ अभ्युदिते सति पुनः एष्यामि खां प्रत्युपागमिष्यामीति यद्भवता त्वया उदितमुक्तम् ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy