SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५१४ साहित्यसारम् । [उत्तराई अन्योद्देश्यैव गीरन्यमुक्ता गूढोक्तिरुच्यते । कीरापसर गोस्तन्याः प्राप्तो मालाकृदुद्धतः॥ २८६ ॥ . कापहृतेर्भेदः। यथावा काव्यप्रकाशे-'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोऽवगूढो. लसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैल्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणैदृष्टोऽवताद्वः शिवः' इति । यथावा कुवलयानन्दे-'व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम् । सखि पश्य गृहारामपरागैरस्मि धूसरा' । 'कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे सभृङ्गपद्ममाघ्रासीर्वारितापि मया धुना' । उपपतिना खण्डिताधराया नायिकाया सकाशमागच्छन्तं प्रियमपश्यन्येव सख्या नायिकां प्रति हितोपदेशव्याजेन त प्रति नायिकापराधगोपनमिति ॥ २८५ ॥ एवं गुप्तिविशेषघटितव्याजोक्त्यलंकृ. तिनिरुक्तिप्रसङ्गसङ्गतां गूढोक्त्यलंकृतिं लक्षयति । अन्यः शाब्दबोधे संबोध्यतावच्छिन्नत्वप्रतीयमानविषयतानवच्छिन्नः प्रमातेत्यर्थः । सः उद्देश्योऽभिसंधिविषयो यस्याः सा तथेति यावत् । एतादृश्येव गीर्वाक् यदि अन्यं उद्देश्यभिन्नं प्रति उक्तास्ति चेत्तर्हि गूढोक्त्यलंकृतिः कथ्यत इति फलितोऽर्थः । तामुदाहरतिकीरेति । अत्र 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरानायिकायामतुलसरसत्वेन लो. भजनकत्वेऽपि कीरपदेन पक्षप्राबल्यतः सद्योपसरणेऽपि कालान्तरे तल्लाभसंभावना ध्वन्यते । अन्यथोद्धतपदेन तनायके क्षमाशून्यत्वेन प्राणवियोगोऽपि संभवेत्तदपेक्षया वरं सद्यस्तत्त्याग एवेति भावः । इदं हि परकीयासंसक्तं कंचिन्नायकं प्रति तत्पत्यागमनमवलोकयन्त्यास्तत्सख्याः कीरापदेशेन समवबोधकं वाक्यमिति लक्षणसंगतिः । तदुक्तं कुवलयानन्दे–'गूढोक्तिरन्योद्देश्या गीर्यधन्यं प्रति क. थ्यते । वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः' । नेयमप्रस्तुतप्रशंसा। कार्यकारणत्वादिव्यङ्गयत्वाभावात् । नापि श्लेषमात्रम् । अप्रकृतार्थस्य प्रकृतार्थान्वयित्वेन विवक्षितत्वात् । तस्य केवलमितरवचनार्थनिर्दिष्टतया विच्छित्तिविशेषसद्भावात् । यथा-'नाथो मे विपणिं गतो न गणयत्येषा सपत्नी च मां त्यक्त्वा मामिह पु. पिणीति गुरवः प्राप्ता गृहाभ्यन्तरम् । शय्यामात्रसहायिनीं परिजनः श्रान्तो न मां सेवते स्वामिन्नागमलालनीय रजनी लक्ष्मीपते रक्ष माम्' । अत्र लक्ष्मीपतिनाम्नो जारस्यागमनं प्रार्थयमानया तटस्थवञ्चनाय भगवन्तं प्रत्याक्रोशस्य प्रत्यायनमिति । यथावा मदीयाद्वैतामृतमञ्जयाँ नीतिमुकुले-'हृत्वा तमोऽपि सदशं प्रकाशमभिनीय सर्वतः स्नेहम् । दीप कथं कज्जलमपि समुद्गिरस्यतुलसंतापात्' । इदं हि बाह्यपाण्डित्येन परमनिगूढं परतरुणीः सुसंभुक्तवन्तं खकान्तं प्रति कस्याश्चिद्विदग्धायाः परमनिगूढं रहसि रत्यागारे दीपान्योक्तिच्छलेन प्रत्युत खोप. र्येव कोपकृतदुर्वाक्यवर्षणोपशमनार्थं वचः । भो दीप प्रसिद्धप्रदीप, त्वं सदशं दशाजन्यवर्तिकाभिः सहितं तमोऽपि तिमिरमपि हृत्वा क्रमाद्दाहसहानवस्थानलक्षणविरोधाभ्यां विनाइयेत्यर्थः । अत्रापिना तमस्यालोकमन्तरोपायशतेनापि दुर्निरसत्वं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy