SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ,कैमुत्येनार्थसिद्धिश्चेत्कान्यार्थापत्तिरुच्यते । अविद्याप्यात्मबोधेन बाधितान्यकथैव का ॥ २६१ ॥ सामान्याद्यनवच्छिन्नोऽनुमित्यकरणत्ववान् । अर्थः प्रकृतसिद्धीष्टः काव्यलिङ्गं सतां मतम् ॥ २६२॥ . सर्वैनोविलयं यावदुर्गुणार्णवमप्यलम् ।. मां क्षणात्कृपयोद्धर्तुं धुर्यः को वाऽपरो गुरो ॥ २६३ ॥ . 'सुतरां क्षिणोति खळ तां मदनः' इति कुवलयानन्दकारेणोदाहृते पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभयमपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्म इति प्रकृतालंकारखण्डनं कुवलयानन्ददूषणं चोक्तं यत्तत्त्वदुक्तपूर्वग्रन्थवदेव सुसमाधेयम् । प्राचामनुरोधस्योभयत्रापि तौल्यात् । एवं विचारासहत्वादेव कुवलयानन्दकारैश्चित्रमीमांसायामुत्प्रेक्षान्तमेव तद्विवेचनस्य कृतत्वाचेति न कोपि दोष इति शिवम् ॥ २६० ॥ एवं प्रतिपक्षप्रियतिरस्कारात्मकप्रत्यनीकप्रतिपादनप्रसक्तां 'कैमुत्येनार्थसंसिद्धिः काव्यापत्तिरिष्यते । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम्' इति कुवलयानन्दकृदेकमतां काव्यार्थापत्यलंकृति लक्षयति-कैमुत्येनेति । कैमुतिकन्यायेनेत्यर्थः । तामुदाहरतिअविद्यापीति । आत्मबोधेन यथोक्ताधिकारिणः सद्गुरुणा समुपदिष्टश्रवणादिसुविचारितखशाखीयवेदान्तमहावाक्यजन्याप्रतिबद्धद्वैतबाधपूर्वकाद्वैतब्रह्मात्मैक्यविषयकनिर्विकल्पप्रमालक्षणसाक्षात्कारेणेत्यर्थः । अविद्यापि निखिलद्वैतेन्द्रजालकलनोक्तचिन्मात्रैकाश्रयविषयकमूलाज्ञानव्यक्तिरपीति यावत् । अपिना निरुक्तरूपत्वेन तस्याः परमदुर्विरसत्वं सूचितम् । यदाबाधितप्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वलक्षणेन मिथ्यात्वेन निर्णीतेत्यर्थः। तदा अन्यकथैव का तत्प्रयुक्तद्वैत वार्तव का न काप्यस्तीति संबन्धः । यथावा कुवलयानन्दे-'अधरोऽयमधी. राक्ष्या बन्धुजीवप्रभाहरः । अन्यजीवप्रभां हन्त हरतीति किमद्भुतम्' । 'खकीयं हृदयं भित्वा निर्गतौ यौ पयोधरौ । हृदयस्यान्यदीयस्य भेदने का त्रपा तयोः' इति च ॥ २६१ ॥ एवं काव्यापत्तिप्रतिपादनप्रसक्तं काव्यलिङ्गं लक्षयतिसामान्यादीति । आदिना विशेषः । एतेन 'उक्तिरर्थान्तरन्यासः स्यात्सामान्य विशेषयोः' इति प्रसिद्धार्थान्तरन्यासव्युदासः । अनुमितिकरणत्वघटितानुमाना. लंकारं व्यावर्तितुं पुनर्विशिनष्टि-अनुमितीति । एतादृशः।प्रकृतेति । प्रकृतः प्रतिपाद्यो यः पदार्थः तस्य या सिद्धिः तस्या इष्टः । प्रकृतवस्तुप्रतिपत्तये विवक्षित इत्यर्थः । एतादृशश्च योऽर्थः स काव्यलिङ्गनामालंकरणं सतामालंकारिकवराणां मतं संमतं भवतीति योजना । तदुक्तं रसगङ्गाधरे-'अनुमितिकरणत्वेन सामान्यवि. शेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गमिति । अत्र विस्तरस्तत्रैवानुसंधेयः । इह प्रकृतेत्यादितृतीयविशेषणकृत्यं तूपमादिवारणार्थमेवेत्सलं पल्लवितेन ॥ २६२ ॥ अथैवं लक्षितं काव्यलिङ्गमुदाहरति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy