SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । यत्नः स्वस्पर्धिफलको विचित्रमिति कथ्यते । मुक्तये गुरुपादानुरक्त्या बद्धोऽस्म्यहं दृढम् ॥ २३७ ॥ आधाराधेययोरन्यतराधिक्येऽधिकं मतम् । कियती यत्र चेत्यं चित् हृदि माति न मेऽद्य मुत् ॥२३८॥ लकमेवेदं दूषणोपन्यसनमिति सूरय एव विदांकुर्वन्त्विति संक्षेपः । एवमेव तत्रा. ग्रेऽपि दूषणोद्धारे बोध्यम् । यच्चेह समालंकारे तावदुच्चैर्गजैरटनमित्यादि पद्ये व्या जस्तुत्या समालंकारस्य बाधनं तत्तु भवतोऽपि 'नितरां धनमाप्तुमर्थिभिः क्षितिप त्वां समुपास्य यत्नतः । निधनं समलम्भि तावको खलु सेवा जनवाञ्छितप्रदा' इत्युदाहरणे समानमेव । यदि तत्र कालभेदेन समालंकारव्याजस्तुत्योः परस्परं बाध्यबाधकभावस्तर्हि नासौ प्रकृतेऽप्यपवारयितुमुचित इति । एवंच किमत्र दूषणबीजं तत्सन्त एव चिन्तयन्त्विति दिक् ॥ २३६ ॥ एवं समालंकारनिरूपणान्तगतानुरूपयोगस्मृतं विचित्रं लक्षयति-यत्न इति । स्वेति । स्वशब्देनात्र यत्न एव । तेन सह स्पर्धते विरुध्यतीति तथा तादृशं फलं यस्य स तथेत्यर्थः । तदुदाहरति-मुक्तय इति । दृढमिति क्षणिकत्वव्युदासार्थम् । तदुक्तं कुवलयानन्दे'विचित्रं तत्प्रयत्नश्चेद्विपरीतफलेच्छया । नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम्' इति । अत्र वैपरीत्यं प्रतिभासत एव । यथावा साहित्यदर्पणे–'प्रणमत्युअतिहेतोजीवितहेतोर्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूढः सेवकादन्यः' इति । यथावा रसगङ्गाधरे-'बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशानन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ति । तीर्थे मज्जन्त्यशुभजलधे: पारमुद्रोढुकामाः सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम्' इति । इदमुदाहरणद्वयमपि भ्रान्तिघटितत्वेनैव वैचित्र्यसाधकं मम त्वतथात्वेनेति विशेषः ॥ २३७ ॥ एवं विचित्रालंकारप्रसक्तमधिकालंकारं लक्षयति-आधारेति । क्रमेणोदाहरणे । कियतीत्यादिपादाभ्याम् । यत्रेदं चेत्यं चेतयितुं योग्यमखिलं दृश्येन्द्रजालमपि कल्पितं सेयं ब्रह्मचित् कियती अनन्तपरिमाणास्तीत्यर्थः । इयं ह्याधाराधिक्या. त्मकाधिकस्योदाहरणं । अतएव हृदीत्यादि । अद्य एवमद्वैतब्रह्मत्मवस्तुनः सर्वाधिष्ठानत्वेन त्रिविधपरिच्छेदशून्यत्वानुसंधानकाले मे हृदि अन्तःकरणे। मुत् हर्षः 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमराद्ब्रह्मात्मानुसंधानजन्यानन्द इत्यर्थः।न माति अपरिच्छिन्नोक्तवस्तुविषयकज्ञानजन्यत्वेन तस्याप्यपरिच्छिन्नत्वात् परिच्छिन्ने मनसि न समाविशतीत्यन्वयः । इदं त्वाधेयाधिक्यात्मकाधिकस्योदाहरणं बोध्यम् । यथावा काव्यप्रकाशे-'अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते' । 'युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः' इति च ॥२३०॥
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy