SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४६१ विस्तारि सपादशतसाहस्यात्मकं गायत्रीच्छन्दसा शतसाहस्यात्मकमनुष्टुपूछन्दसा वा हरिवंशाख्यखिलान्तं ग्रन्थविस्तारशालि भारतं यया सा तथेत्यर्थः । ईदृशी निरुक्तविशेषणविशिष्टेति यावत् । गौः कवितारूपिणी वाणी सृष्टा निर्मितेत्यन्वयः । पक्षे येन हिमवता । भवे शिवे विषये विस्तारिभारता विस्तारि अनेकसंवत्सरकालिकत्वस्य पुराणप्रसिद्धवाद्विस्तारशालिभात्र परमसंतोषजन्यमन्दस्मितकान्तिरेव तदुपशोभितं च रतं सुरतं यस्याः सा तथा । एतादृशी गौरीदृशी गौरीसदृशी कन्या सृष्टा निर्मितेत्यर्थः । पक्षान्तरे । येन शीतकालेन भवे खाविर्भावे सति विस्तारिभारता विस्तारशालिनी भारते मनुष्याणां पुष्टयाधिक्याद्रात्रेः प्राचुर्याच क्रमाद्देहकान्तिसुरतसुखे यस्यां सा तथेति यावत् । एतादृशी गौः पृथ्वी सृष्टा निर्मितेति योजना । एवं चात्राप्रकृतयोरेव हिमवच्छब्द. वाच्ययोर्हिमाचलशीतकालयोरुक्तपदच्छेदादिना भङ्गश्लेषत्वाल्लक्षणसंगतिः । नचात्र व्यासपक्षेपि विशेषणान्वयात्कथमप्रकृतमात्राश्रितवं प्रागुक्तं संगच्छेतेति वाच्यम् । प्रायः सर्वत्र तथात्वेपि क्वचिदेवमपि संभवस्यादूषकत्वात्प्रत्युत चमत्कारातिशयस्यैवार्थपुष्टया दृष्टत्वाद्विशेष्यवाचके व्यासपदे तु तदभावाच । एतेन यत्प्राक्प्र. तिज्ञातं शतोपरि पञ्चाशीतिसंख्यश्लोकव्याख्याने, उपलक्षणमिदं स्थलविशेषे तृ. तीयाद्यर्थस्यापि प्रकटयिष्यामस्तथोदाहरणावसर इति तत्समर्थितं भवति । एवं 'उदयमयते दिङ्मालिन्यम्' इत्यादिकाव्यप्रकाशोदाहरणेऽपि अत्राभिधाया अनियन्त्राणाद्वावप्यर्कभूपाविति तदुक्तार्थद्वयवत्सद्गुरुरप्यस्मत्संमतः स भवत्येवेति दिक् । यथावा अस्मदीयाद्वैतामृतमञ्जर्याम्-'परहृदयहरणनिपुणः सरलधुरीणः श्रिताविरतसगुणः । चन्द्रापीडें प्रथयन् जयति सहस्राशयो बाणः' इति । अत्र परेषां श्रोतृणां यानि हृदयान्यन्तः करणानि तेषां यद्धरणं वशीकरणरूपमाकर्षणं तत्र निपुणः प्रवीण इत्यर्थः । तत्र हेतु:-सरलेति । प्रसादगुणशालिकाव्यकर्तृऋजुरीतिमात्रव्यवहर्तृशिरोमणिरित्यर्थः। तत्रापि किं प्रमत्तस्तत्राह-श्रितेति । सर्वदावलम्बितगुणीन्द्र इति यावत् । चन्द्रेत्यादि । कल्पितकादम्बयों चन्द्रापीडनामकं राजकुमारं वर्णयन्नित्येतत् । अतएव सहस्रति । बहुविधतात्पर्यकग्रन्थग्रथक इत्यर्थः । एतादृशः बाण एतन्नामा कविर्जयति सर्वोत्कर्षेण वर्तत इत्यन्वयः। अयं हि प्रकृतोऽर्थः । अप्रकृतस्तु श्रीरघुवीरशरो बाणासुरश्च । तत्राये यथा-परेति । रावणादिशत्रुहृदयविदलनदक्ष इत्यर्थः । तत्र हेतुः सरलेति । रुजुराज इत्येतत् । श्रितेति । श्रितमाश्रितं अविरतं नित्यं सगुणं सज्ज्यं धनुर्येन स तथेत्यर्थः । तत्रापि चन्द्रेत्यादि । 'पुमानापीडशेखरौं' इत्यमरादर्धचन्द्राकारमापीडशब्दितशेखरस्थानीयं खाग्रं प्रथयन्युद्धावसरे प्रकटयन्नित्यर्थः । अतएव सहस्रति । सहस्र अनन्तवारं आसमन्तात् शयः ‘पञ्चशाखः शयः पाणिः' इत्यमराद्रामकरस्पर्शो लक्षणया यस्य स तथेति यावत् । एतादृशः बाणः निरुक्तशरो जयतीति प्राग्वत् । अन्त्येतु परेति । परशब्देन ब्रह्मैव तत्र यद्धृ.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy