________________
ऐरावतरन्नम् २]
सरसामोदव्याख्यासहितम् ।
सा पुनस्त्रिविधा रूढियोगतन्मिश्रभेदतः । समुदायैकशक्तिर्या सैव रूढिर्यथा शिवः ॥ ८ ॥ योगोऽवयवमात्रस्य शक्तिर्यद्वत्प्रबोधकः । उभयोः संकरो योगरुद्विर्नारायणो यथा ॥ ९ ॥ तत्राप्याद्या चतुर्धा स्यान्महाभाष्यानुसारतः । वक्ष्यमाणभिदा शेयं शिष्टं द्वयमपि द्विधा ॥ १० ॥ गौः शुक्लोऽथ चलो डित्थ इति शब्दा वदन्त्यमी । जातिं गुणं क्रियां द्रव्यमिति पातञ्जलं मतम् ॥ ११ ॥ विभक्त्यन्तं पदं प्राहुः पाणिनीयमतानुगाः । शक्तिमेव तदित्यूचुस्तार्किका अस्तु चोभयम् ॥ १२ ॥ योगः पदार्थयोरेको धातुप्रत्यययोः परः । चित्रगुर्देशिको योगरूढिः श्रीशो हरिस्तथा ॥ १३॥
२५
1
शक्तिः अन्वितैकगा । दश मस्त्वमसीत्यादावन्वयघटितार्थमात्रविषयिणीत्यर्थः ॥ ७ ॥ अथ तस्या अपि त्रैविध्यमभिधत्ते – सा पुनरिति । तत्र हेतुं वदंस्तद्भेदानुद्दिशति - रूढीति । तन्मिश्रो योगरूढिः । तत्र क्रमेण सोदाहरणानि तलक्षणानि संक्षिपति–समुदायैकेत्यादिना सार्धेन । समुदायोऽक्षरसमूहः ॥ ८ ॥ अवयवेति । अवयवाः पदार्थाः । नराणां जीवानां समूहो नारं तदयनं व्यापकत्वेनात्मत्वेन च स्थानं यस्य स तथा ॥ ९ ॥ एवं रूढ्यादित्रयं निरूप्याथ स्टेचातुविध्यं प्रतिजानीते - तत्रापीति । तत्रापि । निरुक्तरूढ्यादित्रयमध्येऽपीत्यर्थः । आद्या रूढिः। उक्तं हि महाभाष्ये - 'गौः शुक्लश्चलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः' इति । योगादेरपि प्रत्येकं द्वैविध्यं प्रतिजानीते - शिष्टमिति । वक्ष्यमाणभिदा द्विधा ज्ञेयमिति संबन्धः ॥ १० ॥ प्रतिज्ञातमहाभाष्यमर्थतः पठन्नुक्तचातुर्विध्यं सोदाहरणं विवृणोति - गौरित्यादिना । इति अमी शब्दा इति योज्यम् । पतञ्जलेरिदं पातञ्जलम् ॥ ११ ॥ अथ क्रमप्राप्तं प्रतिज्ञातयोगादिभेदद्वैविध्यं वक्तुं तदुपयोगित्वेन पदखरूपं मतभेदपूर्वकमाह - विभक्तयन्तमिति । तत्र तव किं संमतमिति चेद्दोषाभावादुभयमपीत्याह —अस्त्विति । चोऽप्यर्थे । उभयमप्यस्तु का नः क्षतिरिति तात्पर्यम् ॥ १२ ॥ एवं पदलक्षणमभिधाय पदार्थयोर्योगादिभेदेन योगतन्मित्रयोः सोदाहरणं प्रत्येकं द्विविधत्वमाह - योग इत्यादिना । चित्रगुरिति । चित्राः विचित्रार्थयोतिकाः गावः वाचो यस्य स तथेति प्रथमभेदस्योदाहरणम् । दिशत्युपदिशतीति देशिक इति द्वितीयस्येत्यर्थः । योगरूढिरिति । योगरूढिसंज्ञकः शक्तिभेदोऽपि । तथा निरुक्तयोगाख्यभेदवत्पदार्थयोर्योगेन प्रकृतिप्रत्यययोयोगेन च द्विधेति योज्यम् । तयोः क्रमेणोदाहरणे
—
।
३