SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ श्रीः। साहित्यसारम् । उत्तरार्धम् । -aideron कौस्तुभरत्नम् ८ पूर्वार्धान्ते गुणान्प्रायः प्रकटीकृत्य लीलया। अर्थचित्रानलंकारान्दर्शयामि यथा सुदृक् ॥१॥ एवं पूर्वार्धान्तिमगुणरत्नं परिसमाप्योत्तरार्ध साहित्यसारस्यारभमाणः कविः प्रकृते क्रमप्राप्तमर्थालंकारप्राधान्यशाल्यष्टमं रत्नं चिकीर्षुस्तेनास्य संगतिं श्लेषण मङ्गलमपि व्यनक्ति-पूर्वार्धान्त इति । अहमित्यार्थिकम् । पूर्वेति पूर्वार्धान्तिमरत्ने । गुणान्माधुर्यादीन्धर्मानित्यर्थः । प्रायःपदं तत्प्राधान्याभिप्रायकम् । लक्षणवृत्तिरीतीनामपि तत्र प्रकटीकरणात् धर्मा रसा लक्षणानि'इति प्रथमरत्ने तत्रापि गुणत्वस्योक्तत्वेन तत्र तत्संग्रहयोग्यत्वेऽपि रसादेरपि तथात्वेनैव संमतस्य तत्रासंग्रहाच लीलया अनायासेनैव प्रकटीकृत्य लक्षणोदाहरणाभ्यां समुपपाद्य अर्थेति द्विधा अन्त्यत्वमपि भूर्येव मध्यमं चाधम क्रमात् । गुणप्रधानभावेन मिथः शब्दार्थयोः स्थितेः' इति प्रागुक्तार्थालंकारप्रधानार्थचित्राख्यमध्यमकाव्यत्वप्रयोजकत्वेन लक्षणया तदाख्यानिति यावत् । ईदृशानलंकारान्वक्ष्यमाणसामान्यादिलक्षणानुपमाद्यलंकारानिति यावत् । शब्दालंकाराणामनुप्रासादीनां तु निरुक्त. विशेषणेनैव व्यावृत्तेः । सुदृक् यावत् स्त्री गुणवती खयुवतिर्यथा दर्शयति तथा दर्शयामीत्यन्वयः । सा हि रात्रेः पूर्वार्धान्ते गुणशब्दितपातिव्रत्यप्रयुक्तसुरतोपचारीभूतयथानुकूलतत्तद्देशकालोचितक्रियाकलापचातुरीविशेषानेव बहुधा लीलाशब्दितापाङ्गवीक्षणसस्मितमृदुमधुरतरभाषणसरण्या प्रकटीकृत्य अर्थशब्दितवित्तैकसाध्यनानाविधहीरहाराद्याभरणविशेषान् सुरतसंपादनचिकीर्षया कञ्चुक्यादिसमुद्वासनद्वारा प्रकाशयतीति प्रसिद्धमेव । मङ्गलपक्षे तु यथासुदृगित्येकं पदम् । यथावत् असून्प्राणोपलक्षिताखिलदृश्यपदार्थान् पश्यति मिथ्यात्वेन निश्चिनोतीति तथा । सकलसाधनपूर्वकं कृतापातिकश्रवणो मननभूमिकाप्रवणो मुमुक्षु. धुरीण इत्यर्थः । यद्वा यथाशास्त्रं सुष्ठ अप्रतिबद्धा दृक् अपरोक्षप्रमा यस्य स तथा ब्रह्मविदितियावत् । अत्र पक्षद्वयेऽप्यहमिति विशेष्याध्याहारात्वस्यामानिखादिसाधनसंपत्स्वाभाव्यं सूच्यते-पूर्वेति । 'मायिनं तु महेश्वरम्' इत्यादिश्रुतेर्मायिन एव महेश्वरस्य जगत्कारणत्वेन पूर्वत्वात् 'ऋतर
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy