________________
३४६
साहित्यसारम् । - [पूर्वार्ध अतिकोमलतार्थस्य सौकुमार्यमुदीरितम् । यास्यामि मथुरामेवं श्रुत्वा राधाऽगमद्धराम् ॥ १८१॥ श्लेषस्त्वर्थस्य रचनाचातुरीसूत्रचित्रता। उमाकपोलं सोऽचुम्बच्छंभुर्गङ्गास्यबिम्बनात् ॥ १८२ ॥ सौक्ष्म्यं त्वर्थस्य सूक्ष्मत्वं पीयूषांशोमरीचिवत् । सीतयैक्षि रघूत्तंसो वञ्चयित्वा मनोपि च ॥ १८३ ॥ व्यनक्योजो नालिकेरीपाकः शोभा च वस्तरः।
गम्भीरत्वमुदारत्वरीतिश्च परुषार्थतः॥१८४ ॥ वदातत्वमपि । एवं चात्र क्रोधादेः सूचनेपि स्मितवर्णनेन नतिरेव ध्वनितेति लक्षणसंगतिः । यथावा-'भ्रूभेदे सहसोद्गतेपि वदनं नीतं परां नम्रतामीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् । अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च नो प्रश्रयः' इति ॥ १८० ॥ एवं सौकुमार्य लक्षयति-अतीति । तदुदाहरति-यास्यामीति । अत्र श्रीकृष्णस्य भविष्यन्मथुरागमनप्रतिज्ञाश्रवणाव्यवहितोत्तरक्षणसंपन्नराधामूर्छनलक्षणस्यार्थस्यातिकोमलखाल्लक्षणसमन्वयः । यथावा बालरामायणे-'सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी सीता जवात्रिचतुराणि पदानि गत्वा । गन्तव्यमस्ति कियदित्यसकृदुवाणा रामाश्रुणः कृतवती प्रथमावतारम्' इति ॥ १८१॥ श्लेषं लक्षयति-श्लेषस्त्विति । तमुदाहरति-उमेति । गङ्गेति शिरःस्थगङ्गामुखप्रतिफलनादित्यर्थः । यथावा अमरुकशतके-'दृष्दैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकंधरः सपुल. कप्रेमोल्लसन्मानसामन्तहाँसलसत्कपोलफलकां धूर्तोऽपरां चुम्बति' इति ॥ १८२ ॥ सौम्यं लक्षयति-सौम्यं त्विति । श्लेषे त्वर्थरचनाचातुर्यसौम्यवैचित्र्यं प्रकृते बर्थस्यैव तदिति नैतयोः सांकर्यशङ्कापि । अत एवानुरूपो दृष्टान्तः पीयूषेति द्वितीयपादेन । तदुदाहरति-सीतयेति । धनुर्भङ्गात्प्रागिति शेषः । नचेदमतिशयोक्तिमात्रमेव नेत्रादीन्द्रियाणां तन्मात्रतन्त्रत्वेन तद्वश्चनेनैतद्व्यापारस्य खप्नेऽप्यसंभावितलादिति वाच्यम् । भङ्गयन्तरस्यैव प्रकृताकूतत्वात् । तथाहि सख्यादिख्यापितश्रीरघुनाथस्यानन्तकल्याणगुणरूपलावण्यादिप्रथामाकलय्य जानक्याश्चेतसि तदीक्षणकरणसंकल्पे जात एवाव्यवहितमेव प्रबलतमलज्जामनोजाभ्यां स्तम्भाख्यसात्विकानुभावेन मनसः स्तब्धीभावात्प्राथमिकसंकल्पमात्रप्रेरितनेत्रत्रिभागेण तदीक्षणे जायमानेऽपि दरसुप्तप्रबुद्धबालवद्युत्थितस्थितप्रज्ञवच मनोव्यापारवैधुर्यादुचितमेव तद्वञ्चनपूर्वकं लोचनाञ्चलेन श्रीरामालोचनमिति । यथावा सरखतीकण्ठाभरणे-'अन्योन्यसंवलितमांसलदत्तकान्तिसोल्लासमाविरलसंवलितार्धतारम् । लीलागृहे प्रतिकलं किलकिंचितेषु व्यावर्तमानविनयं मिथुनं चकास्ति' इति ॥१८३॥ अथौजोव्यञ्जनार्थिकद्वारतापन्नलक्षणषटुमुद्दिशति-व्यनक्तीति ।