________________
गुणरत्नम्
]
सरसामोदव्याख्यासहितम् ।
द्राक्षापाकस्तथा प्रयो माधुर्य सुकुमारता। श्लेषः सौम्यं च माधुर्य व्यनक्ति मधुरार्थतः ॥ १७७॥ द्राक्षापाकः स बाह्यान्तस्तत्समप्रस्फुरदसः। रघुवीरगुरोः पादपांसवो मुक्तिकुङ्कुमम् ॥ १७८ ॥ प्रायः सहृदयस्वान्तकर्षकं प्रेय उच्यते । कैवल्यमपि वैकल्यं याति कान्ताहगन्ततः॥ १७९ ॥ माधुर्य वर्णनं नत्याः क्रोधादेरपि सूचने ।
स्मितचन्द्रिकया राधादशि संध्यां तिरोदधे ॥ १८०॥ संख्यां संक्षिपति-पुराणेति । अष्टादशसंख्याकमित्यर्थः । तुशब्दः प्रघट्टकान्तरार्थः । चन्द्रेति । एतेनासांप्रदायिकत्वं व्युदस्तम् ॥ १७६ ॥ तत्र माधुर्यमात्रव्यञ्जकानि तान्युद्दिशति-द्राक्षेति । मधुरेति । मधुरा एतन्नानी या पूर्वोक्ता वृत्तिः तदुपयुक्तो योऽर्थस्तेन, तद्वारेति यावत् । माधुर्यं प्रागुक्तशृङ्गारादिसात्विकरसनिष्ठं माधुर्याख्यं गुणं व्यनक्कीत्यन्वयः ॥ १७७ ॥ तत्रादौ यथोद्देशं द्राक्षापाकं लक्षयति-द्राक्षेति । तदुक्तं विद्यानाथेन प्रतापरुद्रे-'द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः' इति । कण्ठाभरणकारास्त्विममेव मृद्वीकापाकमाहुः । तमुदाहरति-रघुवीरेति । अत्र कुङ्कुमपदेन निरुक्तगुरुपादकोकनद. योरलौकिकमारुण्यं व्यज्यते । मुक्तेहि स्त्रीत्वात्तत्सामान्येन सौभाग्यसर्वस्वीभूतत्वस्य कुङ्कुमपदवाच्यकाश्मीरप्रत्याम्नायीभूतहरिद्रायाः रक्तचूर्णविशेष एवाशेषव्यवहार्यत्वाप्रकृतश्रीगुरुपादपांसुषु तत्वाध्यवसानेन तत्सर्ववत्वसूचनात्तस्यास्तत्किंकरीत्वं द्योति. तम् । यथावा-'आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवम् । अव्रणा नहि शोभन्ते वीराधरपयोधराः' इति किंच 'पात्रे पुरोवर्तिनि विश्वनाथे क्षोदीयसि मावलयेऽपि देये । व्रीडास्मितं तस्य तदा तदासीचमत्कृतो येन स एव देवः' इति ॥ १७८ ॥ अथ प्रेयो लक्षयति-प्राय इति । तदुक्तं कण्ठाभरणे 'प्रेयस्त्वर्थेष्वभीष्टता' इति । तदुदाहरति-कैवल्यमपीति । वैकल्यं विकलत्वम् । यथावा तत्रैव-'रसवदमृतं क: संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सवसांतरविजनो वदतु यदिहान्यत्वादु स्यात्प्रियारदनच्छदात्' इति ॥ १७९॥ माधुर्य लक्षयति-माधुर्यमिति । तदुदाहरति-स्मितेति । राधादृशि खदृष्टौ संध्यां संध्यारागसदृशं श्रीकृष्णकर्तृकगोप्यन्तरसंभोगज्ञानजन्यमात्सर्यरोषकषायवर्णसरणिमिति यावत् । एतेनास्याः खण्डि. तात्वं द्योत्यते-स्मितेति।भगवति स्वरतिमन्दिरमुपागते सति खस्याः परमोत्तमनायिकात्वात् यत् स्मितं निरुक्तकोपापलापार्थे बलात्कृतं यन्मन्दहास्यं तस्य या चन्द्रिकाकु. न्दकलिकाकारनिजरदाङ्गुरकौमुदी तयेत्यर्थः । तिरोदधे संच्छादयामासेति संबन्धः । कौमुद्या हि संध्यारागतिरोधानं लोके प्रसिद्धमेव । तत्रापीयं तु राधा राधाविशाखा' इत्यमरात्पक्षे विशाखा तयुक्तपूर्णमास्यास्तावद्वैशाख एव संभवात्तचन्द्रिकायाः परमा