SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ गुणरत्नम् ७] सरसामोदव्याख्यास हितम् । सोल्लासयति गोविन्दं मन्दं मन्दं विहारिणम् । पञ्चमैरलसा कुळे शिञ्जितानां मिषेण किम् ॥ १४२॥ पूर्व्यात्मिका माधुर्यस्य व्यञ्जिका । द्वितीयचतुर्थास्तु वा गुणस्यास्य नानुकूला नापि प्रतिकूला दूरतया संनिवेशिताश्चेत् नैकव्येन प्रतिकूला अपि भवन्ति यदि तदापत्तौ नानुप्रास इति । एवंचात्र नैकट्यप्रयुक्तानुस्वारपरसवर्णशुद्धानुनासिकावच्छिन्नटवर्गेतराल्पप्राणोष्महस्वस्वरव्यवहितरेफणकारद्विगुणितलकारात्मकत्वे सति निकटप्रयुक्तावशिष्टमहाप्राणनिर्दुष्टरसेष्टवर्णरचनावं मधुरात्वमिति तल्लक्षणं फलितम् । पदकृत्यादिकं तु प्रागुक्तदिशा खयमेवोद्यं गौरवभयान्नैव मया प्रपश्यत इति हृदयम् । पक्षे भूयः पुनः पुनः शिरोगः शिरोधार्यः वर्गान्त्यः 'त्रिवर्गों धर्मकामाथैश्चतुर्वर्गः समोक्षकैः' इत्यमराच्चतुर्वर्गचरमो मोक्षो यस्याः सा तथा । मोक्षादरशीलेत्यर्थः । एतेन तस्या त्रिवर्गलालस्येपि मोक्षे तु शिरःपदेन परमौत्सुक्यं सूचितम् । 'दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च' इत्यमरादूष्मात्र यावत्स्त्रीगुणललितस्वरमणीचातुर्य तेन सह अटति हंसादिवद्गच्छतीति तथा । अल्पाः असवो यस्मातत्तथा प्राणाधिकमिति यावत् । तच्च तद्रूपं अवयवलावण्यादिसौष्ठवं तदस्याः अस्तीति तथा । सोमाटा चासावल्पा सुरूपिणी चेति तथा यावत्सती चातुर्यवत्त्वे सति सुन्दरतररूपलावण्यवतीत्यर्थः । अनेन कामपुमर्थसाधकत्वं समर्थितम् । ह्रस्वः लक्षणया सूक्ष्मः मध्यो यस्याः सा ह्रखमध्या रणे कटाक्षसंचारसंग्रामे द्विः द्विधाभूत इव भग्नः इन्द्रो देवराजोऽपि यस्याः सा तथा ह्रस्वमध्या चासौ रणेत्यादिपुनः कर्मधारयः । सूक्ष्मतरमध्यात्वे सति कटाक्षमात्र विजितनिर्जराधिराजेत्यर्थः । एवंच 'मण्डूककुक्षिर्या नारी न्यग्रोधपरिमण्डला । एकं सा जनयेत्पुत्रं सच राजा भविष्यति' इति सामुद्रिकोक्तनिरुक्तरीत्या तस्यां कृशोदरीत्वेन तथा ‘एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गब"लाधिपत्यम्' इत्यादिशृङ्गारतिलकसूचितसरण्या तस्यां खञ्जनाक्षीत्वेन चार्थसाधकवं ध्वनितम् । न विद्यन्ते उप समीपेऽपि अन्ये परपुरुषा यस्याः सा तथा । परपुरुषसंनिकर्षवर्जनस्वभावेत्यर्थः । तेन च तस्यां धर्मसाधकत्वमपि व्यज्यते। तथा चैतादृशविशेषणचतुष्टय विशिष्टैव मधुरा सात्विकनायिका भवेदिति ॥ १४१॥ अथोक्तलक्षणां मधुरां पूर्वोक्तवैदर्भीरीतिरञ्जितां कैशिक्यार्थिकापरनामिकां संभोगकरुणविप्रलम्भशान्ताख्यपूर्वोक्ततारतम्यवशसात्विकैकरसनिष्ठमाधुर्याख्यगुणस्य शव्दप्रधानद्वारकाभिव्यञ्जिकां वृत्तिं समुदाहरति-सेति । इदं हि कांचिदये समुपयात इवारुणोदयसमय इति किमसौ मत्प्राणसखी राधिका निकुञ्जेऽत्र भगवता श्रीहरिणा सह समभिलषितपरितृप्त्यवधिकनिधुवनविलासानन्दाभृतं निपीय गोकुलं गन्तुं सावधानास्ति नवेति निरुक्तनिकुञ्जपरिसर एव परिरक्षयन्ती तद्रहःसखी प्रति पृच्छन्तीं तत्प्रत्युत्तरवाक्यम् । अयि सखि, सा राधिका मन्दमन्दं पूर्वरात्रे यथेच्छसंभोगभरसंपादनेन तस्याः स्वभावसौकुमार्यनिराकृतशिरीषकुसुम
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy