________________
गुणरत्नम् ७] सरसामोदव्याख्यासहितम् । ३२९
रसेष्टवर्णरचना वृत्तिरित्यभिधीयते। । सापि त्रिधैव विज्ञेया पूर्वोदितगुणक्रमात् ॥ १३४ ॥ मधुरा परुषा प्रौढा माधुर्योजःप्रसाददाः।
चन्द्रालोकमता भद्रा ललिता मधुरैव मे ॥ १३९ ॥ समुद्दिष्टवैदर्भीगौडीपाञ्चालीक्रममनतिलङ्घयेति यावत् । तदुक्तं चन्द्रालोके-'आचतुष्टयमासप्तं यथेष्टैरष्टमादिभिः । समासः स्यात्पदैर्न स्यात्समासः सर्वदापिच । पञ्चाली किंच लाटीया गौडीया च यथारसम् । वैदर्भी च यथासंख्यं चतस्रो रीतयः स्मृताः' इति । तत्र लाटीयाया अनतिप्रयोजकत्वं त्वनुपदमेवोत्कमिति तिस्र एव वृत्तय इत्याशयः । पक्षे असमासा न विद्यते समासः खसमीहितवरलाभसंकोचो यस्याः सा तथा एतादृशी भगवती रुक्मिणी दमयन्ती च वैदर्भी विदर्भदेशाधिपभीमनृपकन्यकेत्यर्थः । तथा यथेप्सितं यथेच्छम् । तुरीयेति । तुरीयं 'शिव. मद्वैतं चतुर्थे मन्यन्ते' इति श्रुतेरद्वैतं ब्रह्म तदूर्ध्वसर्पस्य रजपरीव तदधिष्ठानक इत्यर्थः । समासः दृश्यसंक्षेपो यया एतादृशी गौडी गौडपादाचार्याणामियं गौडी तद्विरचितमाण्डूक्योपनिषत्कारिकारचनेत्यर्थः । एवं तदेकान्तेति । तदेव तुरीयाख्यमद्वैतं ब्रह्मैव एकं केवलं अन्ते देहारम्भकसमाप्ती येन तादृशः समासः पातिव्रत्येन परपुरुषाभिलाषह्रासो यस्याः सा तथा एतादृशी पाञ्चाली द्रौपदीयर्थः ॥ १३७ ॥ एवं शब्दावच्छेदेन रसधर्मीभूतमाधुर्यादिगुणव्यञ्जने रीतिवृत्तिरूपप्रतिज्ञातद्वारद्वयमध्ये रीतिलक्षणतन्निरूपणोत्तरमवसरप्राप्तं वृत्तिरूपं तनिरूपयिध्यस्तत्सामान्य लक्षयति-रसेति । 'नमन्नृपतिमण्डलीमुकुटचन्द्रिकादुर्दिनस्फुरचरणपल्लवप्रतिपदोक्तदोःसंपदा । अनेन ससृजेतरां तुरगमेधमुक्तभ्रमत्तुरङ्गखुरचन्द्रकप्रकरदन्तुरा मेदिनी' इति मुरारिपद्ये वीररसाननुगुणवर्णविन्यासेन प्रतिकूलवर्णदुष्टेऽतिप्रसङ्गभङ्गार्थ रसेति । तत्र कवीटवर्णसत्त्वेपि रसेष्टत्वाभावात् । वर्ण'पदरीतिव्यावृत्त्यर्थं तस्या अपि माधुर्यादिगुणानुसारेण त्रैविध्यं विधत्ते
सापीत्यायुत्तरार्धेन ॥ १३८ ॥ अथ ता एव स्फुटमुद्दिशंस्तासां माधुर्यादिध्वनकत्वं प्रकटयति-मधुरेति । एता इत्यध्याहारः । माधुर्येति । क्रमेणेति शेषः । चन्द्रेति । बहुवचनान्तच्छेदे सतीति संबन्धः । एकवचनान्तच्छेदे तु तत्प्रागेव योज्यम् । तथा चन्द्रालोकमता भद्रामधुरादिवदेतन्नानी चतुर्थी वृत्ति-स्तथा ललिता चैतन्नामिका पञ्चमीवृत्तिरपि मे मम मधुरैव संमतास्तीत्यन्वयः। वक्ष्यमाणलक्षणपरिष्कारेण तयोस्तत्रैवान्तर्भावसंभवादिति भावः । पक्षे मधुरा सात्विकी नायिका सीतादमयन्त्यादिः, परुषा तामसी नायिका पूर्वशी मन्दोदर्यादिः, प्रौढा राजसी नायिका द्रौपदी शकुन्तलादिः एताः क्रमात् रामनलादये पुरूरवोरावणादये धर्मदुष्यन्तादये च । माधुर्येति । खाधरामृतप्रतापोपदेशजातनीतिसूचकचरितप्रदाः सन्तीतियावत् । अथ स्वमतेन सात्विकीमेव तां स्तुवंस्तस्यां सरखत्याद्यात्मतामप्याह-चन्द्रति । एकवचनान्त एव च्छेदः । चन्द्रालोकवत्