SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ गुणरत्नम् ७] सरसामोदब्याख्यासहितम् । ३२७ यदप्यन्यमतेऽप्यस्ति न गुणे गुणकल्पना । इति रत्यादिगुणताप्येतेषां नेति तन्मृषा ॥ १३२॥ इच्छादिरूपरत्यादिगुणोऽप्येतस्य जातिवत् । माधुर्यादेः सुयुक्तत्वात्सात्विकादित्रिके क्रमात् ॥१३३॥ तस्माच्छब्दार्थयो\णा माधुर्याद्या गुणाः किल । मुख्यास्तु रसगास्तौ च तथा रीत्यादिभिर्मतौ ॥ १३४॥ तद्वयक्ती रीतिवृत्तिभ्यां शब्दाद्वाह्यास्ततोऽत्र ते। लक्षणेनार्थतस्तेन ते तत्र त्वान्तरा मताः ॥१३५॥ इति तत्त्वम् ॥ १३१ ॥ एवं पण्डितरायोकं दूषणान्तरमप्यत्रानूद्य खण्डयतियदपीति । अन्येति । तार्किकमतेऽपीत्यर्थः । गुणे बुद्ध्यादौ । गुणेति । गुणान्तरकल्पना नास्तीत्यर्थः । इति हेतोः एतेषां माधुर्यादिगुणानां रतीति । रत्यादिनिरुक्तरसोपाधिभूतस्थायिभावगुणतापीति यावत् । न नैवास्तीति संबन्धः। उक्तं हि रसगङ्गाधरे-‘एवं तदुपाधिरत्यादिगुणवमपि मानाभावात् । पररीत्या गुणे गुणाङ्गीकारस्यानौचित्याच्चेति' इत्यपि यदुक्तं तदपि मृषा मिथ्यैवेत्यन्वयः ॥ १३२ ॥ तदुपपादयति-इच्छादीति । एतस्य निरुक्तरत्यादेः जातिवत् इच्छावरतित्वादिसामान्यवदित्यर्थः । सात्विकादीति । क्रमात् सात्विकरसावच्छे. देनैव माधुर्यस्य तामसरसावच्छेदेनैवौजसः राजसरसावच्छेदेनैवोभयोः सर्वरसावच्छेदेन तु प्रसादस्य च विद्यमानत्वमिति प्राङिीतक्रमानुसारेणेति यावत् । माधुयादेः माधुर्यादिगुणस्य सुयुक्तत्वात् अतियोग्यत्वात् तन्मृषेति पूर्वेणान्वयः । एवंच यथा इच्छात्वजात्याख्यो धर्मः गुणेपीच्छादौ तार्किकसंमत एव तद्वत्किमपराद्धं तत्र माधुर्यधर्मेण । नहीच्छायां जातीतरद्धर्मान्तरानादर एवेति नियमः । कृतिप्रयोजकत्वस्य तत्र सर्वसंमतत्वादतोऽस्य रत्यादिगुणत्वाभावोक्तिः साहसमात्र. मेवेति भावः । प्रकृते हि गुणपदेन धर्मा एवेष्टा नतु तार्किकादिवद्रूपाद्याः । अत एव प्रथमरत्ने धर्मा रसा लक्षणानीति धर्मपदेनैव माधुर्यादिगुणसंग्रहणमिति रहस्यम् ॥ १३३ ॥ निगमयति-तस्मादिति । माधुर्याद्या गुणाः शब्दार्थयोर्गौणाः किलेति योजना । तर्हि व मुख्यास्तत्राह-मुख्यास्त्विति । कीदृशौ शब्दार्थों माधुर्यादिध्वनकावित्यत आह-तौचेत्यादिशेषेण । रीत्यादिभिरा तौ तथा मताविति संबन्धः ॥ १३४ ॥ अथ के ते रीत्यादयो यद्वशाच्छब्दार्थों माधुर्यादिगुणध्वनको भवत इति जिज्ञासायां तत्रादिपदविवक्षिताभ्यां प्रथमरत्ने 'धर्मा रसा लक्षणानि रीत्यलंकृतिवृत्तयः । रसिकालादका ह्येते काव्ये सन्ति च षड्गुणाः' इत्यत्रोद्दिष्टाभ्यां वृत्तिलक्षणाभ्यां सहितानां रीत्यादित्रयाणां मध्ये किं शब्दस्य माधुर्यादिध्वनने द्वारं किंवार्थस्येत्यवान्तरशङ्कामेव प्रथममुपशमयंस्तत्तय. जितगुणानां संज्ञान्तरमप्यभिधत्ते-तयक्तिरिति । तेषां माधुर्यादिगुणानां व्यक्तिः स्फुटीकृतिरित्यर्थः । रीतीति । वक्ष्यमाणलक्षणाभ्यामित्यर्थः । शब्दा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy