________________
३२४
साहित्यसारम् ।
[ पूर्वार्धे ओजोमाधुर्ययोहत्तं नयेद्राक्सप्रसादकः। स सर्वरचनासूच्यस्तत्वं भाक्तं रवादिषु ॥ १२५॥ एवं च त्रिविधोऽप्येष द्विविधः प्राग्वदिष्यते । मुख्यो रसैकगो गौणः शब्दार्थाभयमात्रगः ॥ १२६ ॥ ननु कारणतावच्छेदकत्वेन रसस्थिताः।
द्रुत्यादेरनुमीयन्ते माधुर्याद्या गुणा यदि ॥ १२७ ॥ सर्वरसवृत्तिरपीत्यर्थः । इन्दु ‘अथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः' इत्यमरात् चन्द्रपर्यायो हादकत्वादिति क्षीरस्वामिविवृतेश्च कर्पूरमित्यर्थः । दीपेति । तथा चीन 'चीनो मृगान्तरे तन्तुबीहि भेदेऽशुकान्तरे' इति विश्वाचीनाख्यदेशविशेषज. न्यमतिसूक्ष्म वसनमिति यावत् । अम्बुवदिति ।। १२४ ॥ ओज इति। निरुक्तलक्षणोजोमाधुर्यगुणयोः सतोरित्यर्थः । क्रमेणेति शेषः । तं शृङ्गारादिरम् द्राक शीघ्रं हृत् मनः कर्म नयेत् । प्रापयतीत्यर्थः । सः गुणः प्रसादकः प्रसादा भिध इति संबन्धः । पक्षे यः नायकः सर्वेति इन्दुमित्याद्युपमा तूक्ताथैव
ओज इति । स्वकान्तिसौन्दर्ययोर्विषय इत्यर्थः । हृत् स्वकान्तावान्तं तं संभो. मरामार दाइ येत्स एव प्रसादक इति । अयमाशयः । यः सर्वसाधारणोऽपि तय. जके काव्ये यद्वाद्यवच्छेदेन ओजोगुणध्वननप्राधान्यं तदवच्छेदेन श्रोतुश्चित्तं कपरदीप इव सद्यः प्रकृतरसव्याप्तं करोति तथा यद्वाद्यवच्छेदेन माधुर्यगुणध्व. ननप्राधान्यं तदवच्छेदेन च तदतिसूक्ष्मं परमनिर्मलं बसनमुदकमिव झटिति तादश तनोताह स एव गुणः प्रसादपदशक्य इति । तदुक्तं काव्यप्रकाशकारिकायाम् .. 'शुष्कन्धनाग्निवत्स्वच्छ जलवत्सहसैव यः । व्याप्तोल्यन्यप्रसादोऽसौ सर्वत्र विहित. स्थितिः इति । एवच संवरसगत्वे सति आजआद्यवच्छेदेन सद्यश्चेत सस्तत्तद्रस. मात्रनापादकन्द प्रसाद वो यम् । पदकृत्यादिक तूक्त दिशा स्वयमेवोह्य मिति दिए । तस्य व्यजकमपि साधारणमेवाह -स इति । प्रसाद इत्यर्थः । रचना
त्यो बल्यामः । कथं तहिं प्रसन्नाः श्रोकवी इत्यादिव्यवहार इति चंदौपचारिक एवल्याह-तत्त्वमित्यादिशेषेण । तत्त्वं प्रसन्नत्वम् । रवेति । वर्णपदवाक्या. दिस्वित्यर्थः । भाक्तं औपचारिकमिति यावत् ॥ १२५ ॥ तदेवं लक्षितम्य त्रिवि. यस्यापि माधुयादिगुणस्य पुनद्ववियं विधत्ते ....एवं चेति । पारवत दोपाभावा. स्त्य गुणवदित्यर्थः । तामेव विधामभिवत्ते--मुख्य इति । गतरानिरित्यर्थः । गादेति । शब्दश्च अयश्च उभयो चति शब्दार्थो भये तेचब गच्छति वर्तत इति तथा कान्तिप्रवृतिमय वृत्तिवेति यावत् । रिझदिति हसा लसन्तीति यवतवतीयादा यम् । नदुत काव्यप्रकारासूत्र---'गुणवृत्त्या पुनस्तेषां वृत्ति शब्दाथयोर्मता इति ।। १२६ । निरक गुणानां रसधर्मत्वमेव प्रमाणाभा. वान संभवतीति शङ्कते-नन्वित्यादिना । तत्र हेलसिद्धिमाशङ्कय समा अ --- कारणतेत्यादिगौरवादित्यन्तेन । दुत्वादरिति । द्रुतिः पूर्वोक्तः शुद्ध