SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ गुणरत्नम् ७] सरसामोदव्याख्यासहितम् । भ्वक्षिसंख्याक इत्येकोनषष्टयैवमितामताः । पूर्वरत्नोक्तदोषाणामपवादाः क्रमादिमे ॥ १०३ ॥ रसयोरङ्गयोः साक्षाद्विरुद्धत्वे तथान्तरा। अनुकारेऽपि चेत्येवं विधैवाद्यं तदार्थिकम् ॥ १०४॥ सामानाधिकरण्ये च नैरन्तर्ये विरोधयोः। गुणदोषविहीनत्वे द्वितीयं त्रिविधं तथा ॥ १०५॥ बाध्यो विरुद्धः संचारी स्मृतश्च कविसंमतः । वक्ता रसाक्तश्चेदेवं चतुर्धान्त्यं दशेत्यमी ॥ १०६ ॥ अथ दूषकताबीजं नित्यदोषेषु कथ्यते।। पदे तु च्युतसंस्कारासमर्थावाचकेषु च ॥ १०७॥ बोधितो भवति संचारी व्यभिचारिभावो यत्र तादृशदोषापवाद इत्यर्थः। बाध्येति । बाध्यः विभावः प्रकृतरसविरुद्धालम्बनादिविभावो यत्र तस्मिनपवाद इति यावत् ॥ १०२ ॥ भ्वक्षीति । इति निरुक्तप्रकारेण भवक्षीति भूश्च अक्षिणी चेति समाहारस्तथा तादृशी संख्या यस्य तस्मिन्नेकविंशतिसंख्याकापवादस्थले दोषे गुणोपयोगोऽस्तीति पूर्वणान्वयः । इतिशब्दोऽयं देहलीदीपन्यायेनाग्रेऽपि संबध्यते । तेन इति निरुक्तरीत्या इमे सर्वेपि शब्दार्थायुक्तविषयाः क्रमात्। पूर्वेति । अपवादाः एकेति मताः संमताः सन्तीति योजना ॥ १०३ ॥ ननु पूर्वरत्नेति विशेषणाकिमन्येऽप्यपवादाः सन्तीत्याकाङ्कायां तेषामपि दोषे गुणत्वकरणं तत्त मात्रवारणं गुणाद्यौपयिकत्वेनात्याज्यत्वं च क्रमेण व्युत्पादयंस्तत्संख्यामपि प्रक समुच्चितं च कथयति-रसयोरित्यादित्रिभिः । अन्तरा परम्परासंधेिन रसयोः अङ्गयोः विरुद्धत्वेऽपीयर्थः । आद्यं दोषे गुणत्वकरणं आर्थिकं वेरत्नोक्तदोषार्थादिसिद्धदोषविषयकमित्यर्थः । तत् अपवादनं त्रिधैव ज्ञेयन्यिन्वयः ॥१०४ ॥ द्वितीयं दोषत्वमात्रवारणम् ॥ १०५॥ कवीति । क साम्येन संमतो विरुद्धोऽपि रसादिरित्यर्थः । अन्त्यं गुणाद्यौपयिकत्वेनात्याज्टपमिति या• वत् । अमी अपवादाः । इदमत्र रहस्यम् । रसेति रसयोः झारशान्तायोः साक्षाद्विरुद्धत्वेऽपि अन्तरा परंपरया यदि तदुपन्यसनं चेत्तर्हि अवादः 'कामिनीसुखदाथापि क्षणिकं तद्विवेकिनः' इति चरमधातुपाते जातातेसुखस्य विवेक. वतः क्षणिकत्वं तत्र भात्यतः परम्परयोक्तरसविरोधापवा. प्रथमः । एवमङ्गशब्देष्टालम्बनविभावयोस्तरुणीस्वप्नवन्मुषेति द्वितीयः । राधे गामानयेत्यद्याह कृष्णस्त्वां रिम्सया' इति तृतीयः । अन्तरेति पूर्वपद्यक सामानाधिकरण्ये चेत्यत्राप्यन्वेति । तथा च विरोधयोः परंपरया। समानेत्यादि । 'प्राग्राग्यस्मि शमी वृद्धः शास्त्रं सर्वविदीप्सितम्' । अत्राद्यपाटे सामानाधिकरण्यनैरन्तर्ये शास्त्रमित्यत्र गुणेत्यादि विरुद्धः संचारी वाध्यः भृतः कविसंमतस्तथा वक्तेत्यादि स्पष्टम् ॥ १०६ ॥ ननु भवत्वेवमपवादानां यवस्था तथापि येऽवशिष्टा एकोन
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy