SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्धे 1 1 अन्त्योऽपि मध्ये यदि चेदविरोधिरसान्तरम् । रुष्टाया मातुरात्रस्तो नवनीतं मुषन्हरिः ॥ ७७ ॥ राधाहगन्तपीतोऽपि विचित्रमतुलासितः । गोपबालान्वने दावानलभीतान सान्त्वयत् ॥ ७८ ॥ मुख्याधिकारित्वं व्यज्यते । अपाङ्गपदेनाचार्येऽचिन्त्यशक्तिमत्त्वं सूच्यते । सत्पदं देहलीदीपन्यायेनोभयत्राप्यन्वेति । तेन स्वस्याचारवत्त्वादिकायिकशुद्धिशालित्वेनाप्यधिकारपौष्कल्यं ध्वन्यते । रिङ्गति सतीति संबन्धः । तथाच रिङ्गणं हि 'रिङ्गतो भगवतों मुरद्विषः' इत्यादिप्रयोगाद्वालधर्मः प्रसिद्ध । एव तत्कारितया कटाक्षे कोमलत्वं देशिके चानुकम्पाप्राचुर्ये च सूच्यते । द्वैतमेवेति । तेन वक्ष्यमाणे हेतुर्वेगश्च वक्तुः क्रमाद्यज्यते । विध्वस्तमिति । एतेनाप्रतिबद्धबोधतत्फलवत्त्वं खस्मिन्ध्वन्यते । तथा आसेति भूतार्थ कलकारेणेदानीं तद्गन्धसंभावनापि नास्तीति विफल एवायं त्वदायास इति कांचित्खानुरागिणीं सुरतप्रार्थनेङ्गितवतीं रूपाद्यखिलगुणवतीं परयुवतिं प्रति रहसि केनचिद्धीरधुरंधरेण ध्वन्यते । तत्तस्मान्मय्यनङ्गतरङ्गितमपि क्केति योजना । इह चरमचरणध्वनितः कथितथुवतिनिष्ठः शृङ्गारः स्वनिष्ठश्च शान्त इति वैयधिकरण्यात्तयोर्विरोधो नैवेत्याशयः । यथावा प्रदीपकर्तुः - 'आहूतापि पदं ददाति न पुरो न प्रार्थितापीक्षते साकूतं परिभाषितापि बहुशः किंचिन्न चाभाषते । आश्लिष्टापि न संमुखानि रचयत्यङ्गानि मूढाशया कोपोद्रेकवशंवदेव तरुणीश्रेणी यदीयद्विषाम्' इति । अधिकं तु तत्रैव बोध्यमिति ॥ ७६ ॥ अथ नैरन्तर्यप्रयुक्तं द्वितीयं रसविरोधप्रकारं परिहर्तुमुपायं वदन्रसविरोधमपवदति – अन्त्योपीति । यदि मध्ये विरुद्धयो रसयोरन्तराल इत्यर्थः । अविरोधि उक्तोभयाविरोधि । रसान्तरं अन्यो रसश्चेत्तर्हि अन्त्योऽपि नैरन्तर्य प्रयुक्तरसविरोधोऽपि गुणः भवेदिति पूर्वस्मादनुकृष्यान्वयः । तदुक्तं काव्यप्रकाशकारिकायाम् — ' रसान्तरेणान्तरितो नैरन्तर्ये तु यो रसः' इति । तमुदाहरति-- रुष्टाया इति सार्धेन । पञ्चम्यन्तमिदं पदयुगम् । अत्र त्रिष्वप्यर्धेषु क्रमाद्भयानकाद्भुतवीराणामेव प्राधान्येन ध्वननाद्भयानकवीरयोर्नैरन्तर्यावच्छेदेन विरोधेऽपि तदुपमयाविरुद्धस्याद्भुतस्य मध्यवर्तित्वेन तत्प्रयोजकनैरन्तर्यव्यतिरेके द्वितीयो रसदोषापवाद इति रहस्यम् ॥ ७७ ॥ राधेति । पीतः सादरमवलोकित इत्यर्थः । अतुलेति । स्वयमेव भगवानिन्द्रनीलश कलनीलस्तत्र राधानेत्रान्त कुवलयदलकोणप्रतिबिम्बनैरनुपमनीलिमानमाप्त इतियावत् यहि पीतः स तावद सितोपि न भवति किंपुनरतुलासित इति स्फुटतरविरोधस्योक्तरीत्या आभासत्वेन वैचित्र्यादद्भुतः स्फुटएव । यथावा मदीयाकल्पितचिदम्बर्याम् - 'रक्तः कम्बुः कथमयमभूत्त्वशैवेति चेन्न श्रीम त्पाणेररुणिमवशान्नो यतोऽसौ पुरापि । एतन्यायादनुमिनु रमे मय्यपि त्वं तथात्वं बोधादेवं स्तिमितनयना यत्र सा तं स्मरामः' इति । अत्र सगुणो 1 ३१२
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy