SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ धन्वन्तरिरत्नम् ५ गरमामोदव्याख्यासहितम् । अलंकारा यदाप्यवमन्तर्भूता गुणेष्वमी। रसलक्षणमाधुर्यवृत्तिरीति तदा न किम्॥२५॥ यस्माद्दीक्षणानां हि शाब्दलाघवपूर्वकम् । आर्थिकी गुरुतेष्टातो युक्तमेवोक्तलक्षणम् ॥ २६ ॥ यं चिन्तयति निश्चिन्तं फुल्लयेन्दिरया वृतः । तमेव वाणी रमणी परिणेतुं समातुरा ॥ २७॥ कोऽपि दोषः ॥ २४ ॥ अस्त्वेवं तथापि रसादेः कथं गुणेष्वन्तर्भाव इति च. कैमुतिकन्यायादित्याह----अलंकार इति। रसादीनां दिङ्मात्रेण रूपं तु धर्मा रसा ति विंशतितमयोके निरुक्तमेव । रसलक्षणमाधुर्यवृत्तिरीतीनां समाहारस्तथा । अन्न समाहाराकीवत्वम् । एवंच निरुक्तरसादि तदा मान्तर्भवकिमिति योजना । कान्तापक्षे तु रसः शृङ्गार एव । लक्षण मुग्धावपद्मिनीत्वादि । माधुर्य मनभाषणं । उत्तिः पानिपचन वलन यवा सदाचारेण वर्तनम् । रातिः मन्दगामित्वादिसरणिः । ननु नहि दृष्टान्तमात्रेणेप्टसिद्धिरिति न्यायानैवदं संगतं रसिकाहादकत्वहेतु. वयोजक पवेति चासत्यम् । रसिकाहादकत्वं हेतु कृत्य यद्यनुमानेन मया गुगवलंकारान्तर्भावः साधितः स्यात्तदा भवेदेव तस्याप्रयोजकत्वं, मया तु माधुर्याव्यत्रय एव ये काव्यप्रकाशे गुणत्वेनोक्तास्तान्धर्मत्वेन गृहीत्वा ये तावत्तदाद्या मालंकार लक्षणरीतित्तिरूपाः काव्य उपादेयाः पदार्थास्तान सर्वानपि रसिकाहा. दकत्वलक्षणसाधर्म्यण गुणत्वेनोररीकृत्य तथा हेयानखिलान्पदाथान्याचां रीत्यैव दोषत्वन मत्वा लाघवात्तत्र निर्दोषशब्दार्थेत्यादिकाव्यलक्षणं कृतमिति को नाम ममापराध इत्याशयेनाह--यस्मादिति । यस्माद्धेतोः दीर्घक्षणानां विवेकेन परमदशिना विदुषां, पक्षे कर्णान्तनेत्राणां तरुणीनां शाब्दलाघवपूर्वक शब्दसंबन्धि य. पवमपन्य कयूर्वक, पो. 'गनागनकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनतन्त्रवामधर एव विधान्यति । वचः प्रियनमश्रुतेरतिथिरेच कोपक्रमः कदाचिदपि चेनदः मननि कवलं मन्नति इति समनयुक्तस्वकीयालक्षणरीत्या मधुरतराक्षरापन्चनव । तत्पूर्वक नदादी संपायेलर्थः । आर्थिकी प्रतिपाद्यार्थविपयिका, पक्ष सुचनासाथ विषयिका गुरुता विपुलता इटा संमता अस्तिहीनि प्रसिद्धम् । अतः शाब्दलाघवपूर्वकमर्थगौरवस्य सकल विद्वत्संमतत्वादुक्तलक्षणं युक्तमवेति संवन्धः । न. मान्न कोऽयत्र दोपलेश इति ॥२६॥ अथोक्त लक्षणं काव्यमुदाहरति---यमिति । कच्या समुद्रमथनान्निजाविर्भावोत्तरं स्वयंवरणावसरे सर्वगुणनिलयं भगवन्तं दृष्ट्वा अभिमतबरलोभन मुदितयेत्यर्थः । एतादृपया इन्दिरया 'इन्दिरा लोकमाता मा राविधतनया रमा इत्यमरोक्तलभ्येत्यर्थः । वृतः स्वयंवरविधिना परिणीतः श्रीनारायण इत्यर्थः । अत्र विशेष्यानुत्तेस्तस्यावाङ्मनमगम्यत्वं सूचितम् । सोऽपि निश्चिन्तं कृताय यं चिन्तयति । तदुत्तं श्रीमद्भगवडीतासु-'प्रियो हि ज्ञानिनो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy