________________
२६८
साहित्यसारम् ।
[ पूर्वार्धे
1
मदनुरागोऽनेन विलक्षणचातुर्यरचनया परिज्ञात इति पूर्वमेतत्प्रार्थनेऽपि मया लज्जाभयपराधीनया संभोगानुमोदनं न कृतमद्य त्वहमेव तत्र प्रवृत्तास्मीत्यस्य प्रत्यक्षमिति च लज्जाभरमन्थरेत्यर्थः । अतएव नम्रेति । नम्र स्वयमेव नतं नतु नामितं मुखं यस्याः सा तथा । नताननेत्यर्थः । एवं च लज्जाधिक्यात्तथा व्याकुलाभूद्यथा मुखावनामनेपि न शक्तेति ध्वन्यते । ननु किमित्युक्तलज्जादीत्यत्राह - बालेति । मुग्धेत्यर्थः । नवोढा सत्यपीति यावत् । एतेनेदानीं त्वियं प्रौढै - वेति सुलभ एवास्याः संभोग इति व्यज्यते । अथ हसता तव सर्वे रहस्यं मया परिबुद्धमिति प्राङ्मयाभ्यर्थितापि नानुरताभूरिदानीं कथमिति शीघ्रमेव लब्धं व्याजनिद्राफलमतो धन्योऽहमिति च हासं कुर्वतेत्यर्थः । परमप्रसन्नेनेतियावत् । अतएव विलक्षणचातुर्य कारित्वात्परस्पर मेकीभूत रहस्यत्वाच्च प्रियेण तत्प्रीतिविषयेणेत्यर्थः । एतादृशेन मया चिरं लज्जापगमपूर्वकयथेच्छ संभोगाङ्गीकारप्रसादपर्यन्तमितियावत् । सवृद्धिकमूलधनग्रहणाय चिरमिति चक्रवर्तिन इति चन्द्रिका | चुम्बिता अधरादौ । स्ववदनसंयुक्तीकृतेति संबन्धः नतु चुम्ब्यते । तेनास्य भूतकालार्थकत्वादयि सखीत्यादि निरुक्तपदाध्याहारेपि न क्षतिः । तस्माद्भो मत्प्रियाबयस्ये, त्वया नैव भेतव्यमेतस्यां मम रमण्यां प्रौढात्वेऽप्यतिमानिन्यां सत्यामपि यदेनामतुलायासं विनैव द्रुतमेव खचातुरीचमत्कारेणोपभोक्ष्यामीत्याशयः । ननु गण्डस्थलीमालोक्य नम्रमुखीत्येवास्तु, तेनैव लज्जाध्वननात्किं लज्जापदेनेति चेन्न । अत्र भावध्वनित्वापत्तेः । एवमेवोक्तं सारबोधिन्याम् । लज्जापदानुपादाने तु तदनुभावमुखनम्रत्वेन तत्प्रतीतावनुभावव्यङ्ग्यत्वपुष्टया भावध्वनित्वं स्यात् । उपादानेतु गोपनकृतपुष्टिराहित्येन शृङ्गाराङ्गत्वप्राप्तिः । अतएव हासस्यापि खप - देनोपादानमिति । यत्तूद्योतकारैरुक्तमत्र गण्डेत्य लीलं तथात्र लज्जाहासयोर्व्यभिचारिणोऽस्खपदेनोपादानं चिन्त्यमिति तदेव चिन्त्यम् । तयाख्याने तस्य तथात्वसंभवेऽप्युक्तव्याख्याने वक्तर्नायकस्य शृङ्गारवीरोभयरसाविष्टचेतस्त्वेन तादृक्पदप्रयोगस्य प्रत्युत गुणत्वात् रसध्वनित्वसिद्धिप्रयोजनसंभवाच्च । एवमेवोदाहरणचन्द्रिकाकारस्यापि संमतम् । अतएवेयमिति प्रत्यक्षनायिकावाचकपदानुक्तिः खप्रार्थनातत्सख्यभ्यर्थनयोरनादरेण स्वस्य तस्यां संजातरोषाङ्कुरव्यञ्जकत्वादुक्तवीररसपोषकत्वाच्च युक्तैव । एवमेवास्मच्छन्दाप्रयोगप्रयोजनमपि । धीरोदात्तोत्तमनायक`त्वात् । तदेवं संप्रोक्तसखीवचनोद्दीपितेन दृढमानस्वप्रेयस्यालम्बितेन तत्काल रोमाञ्चाद्यनुभावितेन स्मृत्यादिसंचारितेन निरुक्तनायकनिष्ठपरिपुष्टवैदग्ध्योत्साहस्थायिना वीररस विशेषेणानुजीवितः प्रोक्तकालिकधीरललितोत्तमनायकालम्बनः शून्यवासगृह निरीक्षणाद्यद्दीपनः शयनोत्थान निद्रितपतिमुख निर्वर्णेन परिचुम्बनाद्यनुभावनः प्रचुरलज्जादिसहचारी निरुक्तनायिकानिष्ठः परिपुष्टः समानुरागात्मको रत्याख्यस्थायिभावः सामानाधिकरण्येन तुल्यप्रेमरूपत्वात्संभोगलक्षणः शृङ्गाररस एव प्राधान्येन ध्वनित इति रहस्यम् । नचात्रैकशय्याद्युद्दीपनात्खनवोढालम्बनात्कपो