________________
विषरत्नम् ६ ]
सरसामोदव्याख्यासहितम् ।
२६७
,
यदि तत्रानुभव एव शरणं तर्हि प्रकृतेऽप्यसौ न दण्डवारित इति संक्षेपः । श्लोकार्थस्त्वेवम् । अयि सखि, इयं प्रकृता लज्जेति भिन्नं पदम् । लज्जत इति तथा लज्जावतीत्यर्थः । एतेन लज्जाभयपराधीन रतिर्नवोढेति भानुमिश्रोतलक्षणे नवोढात्वं ध्वन्यते । अतएव वासगृहं ' भोगावासो वासगृहम्' इति चन्द्रिको क्तहारावलीकोशादुपभोगनिकेतनं शून्यं निर्जनम् । एवं च त्रकूचन्दनादिकैः सकलोपभोगोपकरणैर्जन राहित्येन चोद्दीपनविभावसामग्री सूचिता । तत्रापि विलोक्य प्राथमि कसमागमवशात्किमियं पतिमनुसरति 'नवेति निरीक्षणार्थ प्रच्छन्नावस्थितस्वरहःसखी संभावनया निशीथादौ निरुक्तशून्यत्वेन निर्जनत्वे प्रमितेऽपि विशेषेण कोणादौ परितो दृष्ट्वेत्यर्थः । ततः शयनात्तल्पात् किंचित् नतु सर्वतः पत्युर्निद्राभङ्गे सति पार्श्वपरिवर्तनेन समाधातुं आनाभिपूर्वकायेनैव तत्रापि शनैः कङ्कणादिकाणशङ्कया मन्द नतु द्रुतम् । एतेनोक्तलक्ष्यीयभयांशोऽपि व्यक्तः । उत्थाय स्वस्या दक्षिणपार्श्वे एव पत्युः शयनादेर्धर्मशास्त्रे विहितत्वाद्वक्ष्यमाणपरिचुम्बुनपदद्योतितकपोलयुगुललोचनयुगुलाधरोष्ठाभिधाजपञ्चकमध्ये दक्षिणकपोललोचनचुम्बनस्य निर्वर्ण्येति वक्ष्यमाणं निर्वर्णनापेक्षित संपूर्ण मुखनिरीक्षणस्य चासंभवान्निरुक्तरीतिकमर्धव्युत्थानं संपाद्येत्यर्थः । एवंचोत्कण्ठातिशयो व्यज्यते । निद्रेति । एतस्या अनुरागबुभुत्सया निद्रायाः व्याजं मिषं नतु व्याजेन । निद्रां किंचिन्मिषेणापि निद्रां प्राप्तस्य सर्वथा जातायामपि नायिकाचेष्टायां तज्ज्ञानसंबन्धासंभवात् । उपागतस्य प्राप्तस्य । एतादृशस्य पत्युः मम नतु प्रियस्य । प्राथमिकसमागमेनाप्रकटहार्द रहस्यत्वात् । एतेनास्याः स्वकीयात्वमपि व्यक्तीकृतम् । तथाविधवर्णनायामपि निद्राव्याजसहिष्णुत्वादिति नागोजीभट्टाः । मुखं वदनं सुचिरं यावन्मतिचातुर्य निवर्ण्य अतएव निःशेषं वर्णयित्वा । एतेनानुरागातिशयः सुषुप्तिनिर्णयकामश्च सूचितः । यद्वा निर्वर्ण्यत्यनेनैवोक्तार्थसिद्धेः सुचिरमिति निद्रेत्यादेः प्रागेव योज्यम् । तेन स्वकौशलपौष्कल्यं व्यज्यते । विस्रब्धं एतावत्कालपर्यन्तवर्णनेऽपि निद्राया अनपगमे तस्यास्तात्विकत्वभ्रात्या विश्वासयुक्तं यथा स्यात्तयेत्यर्थः । एतेन परमचतुरया मत्सख्येदं वत्कपटं कथं न तर्कितमिति पूर्वोक्तसंख्याशङ्का प्रत्युक्ता । परिचुम्ब्य परितः कपोलयुगुललोचनयुगुलाधरोष्ठ इति यावत् । अत्र विपरीत एवाङ्गक्रमो विवक्षितः । नोचेत्कपोलयुगुलचुम्बनमात्रेण तत्रैव वक्ष्यमाणपुलकवत्तावेक्षणेन लोचनादिचुम्बनप्रवृत्त्यसंभवादवरस्यैवामृतवत्तयावश्यचुम्बनीयत्वाच्च । चुम्बनं कृत्वेत्यर्थः । यद्यपि ततः सर्वाङ्गीणरोमाञ्चाविर्भावेपि तदानीं तच्चक्षुषोः कपोल एव संनिकर्षादाह – गण्डेति । गण्ड: कपोल एव गण्डावेव वा स्थली अकृत्रिमभूमिः ताम् । एवंच पुलकाङ्कुराविर्भावात्वं योत्यते । जातेति । संजातरोमोनमामित्यर्थः । आलोक्य आ ईषत् लोचयित्वा दृष्वेत्यर्थः । नतु परितः । एतेन प्रतिज्ञातमुग्धात्वमेवोपपादितम् । अतएव लज्जेति पदं पुनरत्राप्यावर्तनीयमत्रैव वा यथाश्रुतमेव योज्यम् । गूढतमोऽपि