________________
विषरत्नम् ६ ]
सरसामोद व्याख्यासहितम् ।
अन्त्येतरटवर्गस्य प्राचुर्य च झयामपि । पटुः शठेडनेबाढं न क्ष्माभृज्जेशदृक्ततेः ॥ २९३ ॥ हलां लमनभिन्नानां स्वात्मना योजनं तथा । famrat विगणय्यैव चित्तं मे सच्चिदायते ॥ २१४ ॥ युद्वयस्यापि संयोगः पद्माक्षि ब्रह्महतव । झयौ सवर्णो शल्भिन्नमहाप्राणयुजौ सकृत् ॥ २१५ ॥ कान्ते त्वन्नेत्रयोरन्तावन्तायैवेति रुक्किल । शान्ति तेनैतु मे स्वान्तं यद्भासा भासते जगत् ॥ २१६ ॥ भिलाषिणीः । तत्रापि प्रेक्ष्य प्रत्यक्षीकृत्य ताः प्रति पराक् पराङ्मुख इति ॥ २१२॥ तद्वदन्यदपि किंचिद्वर्जनीयतयोद्दिशति – अन्त्येतरेति । अन्त्यात् कारादितरोऽन्यो यष्टवर्गस्तस्येत्यर्थः । एवं झयामपि अन्त्येतरकादिपञ्चवर्ग्याणामपि प्राचुर्ये पौष्कल्यं वज्र्य इत्यादिप्राग्वत् । तदुदाहरति - पटुरिति । अत्र पूर्वचरणे अन्त्येतरटवर्गस्यान्तिमचरणे तूक्तझयां सङ्घवडेति ज्ञेयम् । अयमर्थः । क्ष्माभृजा पार्वती शठापि धूर्तापि ईशदृक्ततेः शिवनेत्रपतेः तस्य पञ्चवक्रत्वात्कृशानुरूपभालनेत्रपचकस्य प्रलयेतरकालादौ निमीलनेऽपि चन्द्रसूर्यात्मकानामितरदशनेत्राणां पङ्क्त्विं युक्तमेवेति भावः । वाढं दृढं ईडने स्तवने पटुः दक्षा न नैवासीदिति तस्याः पद्मिनीशिरोमणित्वेन दिवा रतिप्रियत्वात्सूर्योऽभीष्टश्चन्द्रस्तूद्दीपकत्वादभीष्टतर एव सामान्यतः परं त्वनयो रेककालावच्छेदेन लोके दौर्लभ्यमेव । प्रकृते तु समकालमेव दशसंख्याकानामपि सूर्याणां पूर्णचन्द्राणां च परमवैचित्र्येण दर्शनान्निरतिशयपरितोषवशादतिधूर्तापि तत्स्तवनविषये तावदशक्तैवासेत्याशयः ॥ २१३॥ एवं दोषान्तरमप्याह - हलामिति । लमनेति । लकारादितराणामित्यर्थः । खेति । सजातीयवर्णान्तरेणेति यावत् । तथा असकृन्नैकट्येन वर्ज्यमिति प्राग्वत् । तदुदाहरति-दिक्कालाविति । अशुचिदेशदुष्टमुहूर्तावित्यर्थः । विगणय्यैव अनादृत्यैवेति यावत् । स्पष्टमेव शिष्टम् । इह कादीनां तथात्वं स्फुटमेव ॥ २१४ ॥ तथान्यमपि दोषमाह - - झय्द्वयस्यापीति । तमुदाहरति-पद्माक्षीति चरणेनैव । हे पद्माक्षि, तव दृक् दृष्टिरेव ब्रह्म । अद्वैतात्मतत्त्वमित्यर्थः । पक्षे दृकू साक्षिचैतन्यम् । एवमसकृन्नैकट्यन मधुरसवर्ज्यदोषानुक्त्वा सकृदपि वर्जनीयौ तावह - सवर्णेति । सवर्णौ यौ झयौ 'तुल्यास्यप्रयत्नं सवर्णम्' इत्याद्युक्तसवर्णतावच्छिन्नौ पञ्चमेतरकादिवर्गपञ्चकवर्णान्यतमवर्णावित्यर्थः । शत्भिः भिन्नौ इतरौ यौ महाप्राणौ 'वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः' इत्युक्तेर्द्वितीयचतुर्थानां कादिवर्ग्यणामन्यतमाविति यावत् । तेषां ये युजौ सवर्णझय्संयोगशल्भिन्नमहाप्राणसंयुक्तौ इत्यर्थः । सकृत् एते सकृदपि त्याज्या इति संबन्धः ॥ २१५ ॥ तावुदाहरति - कान्ते इति क्रमेण । इयं हि कस्य चिद्विरक्तस्य कांचित्स्व कामुकीं परचन्द्रमुखीं प्रत्युक्तिः । हे कान्ते, त्वन्नेन्नयोस्तव लोचनयो: अन्तौ प्रान्त
1
२६३