________________
२२५
विषरत्नम् ६] सरसामोदव्याख्यासहितम् ।
पुनरुत्त्यैव संप्रोक्तपदं शब्दादिनिष्ठया । गोपीभिर्बजबालाभिः क्रीडति क्रीडया हरिः॥ १११ ॥ पतत्प्रकर्षमुत्क्षिप्तानुप्रासयमकादिकम् । बन्धुरन्धान्धुरेवासौ यस्य वृत्तं स्वघातकृत् ॥ ११२ ॥ समाप्तपुनरात्तं तत्पूर्णे यद्गृह्यतेऽन्वये । चन्द्रार्धशेखरः शंभुमी पातु गिरिजाधिपः॥ ११३ ॥
विवक्षितम्। उपात्तेऽप्याकृतिपदे यथाकथंचित्तेनैवोपमितिपर्यवसानादित्याकृतिपदमधिकं नतु व्यर्थवादपुष्टार्थन संकर इति वक्ष्यते । न केवलं समास एव पदाधि. क्यं किंत्वसमासेऽपि । यथा-'इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मा. न्मथो विकारः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा'। अत्र कृतमधिकम् । पूर्वार्धवत्तेन विनैव प्रीतिपर्यवसानात् । कृतं प्रत्युत क्रमभङ्गमावहति पूर्वार्धेऽकरणात् । तथाच 'यदपि च न कुरङ्गलोचनानाम्' इति पठनीय. मिति ॥ ११० ॥ अथ कथितपदं लक्षयति-पुनरुक्त्यैवेति । संप्रोक्तेति । कथितपदमित्यर्थः । व्यत्ययेनोदाहरति-गोपीभिरिति । इयमद्विरुक्तिः । क्रीडति । रमेति । इयं तु शब्दद्विरुक्तिरिति ध्येयम् । एवमन्यमप्युदाहार्यम् । सरस्वतीकण्ठाभरणे विदं 'पदं पदार्थश्चाभिन्नौ यत्र तत्पुनरुक्तिमत्' इति लक्षणे. न पुनरुक्तिमत्संज्ञयैवोक्तम् ॥ १११॥ ततः पतत्प्रकर्ष लक्षयति-पतदिति । उत्क्षिप्तेति । उत्क्षिप्ताः परित्यक्ताः अनुप्रासयमकादयः शब्दालंकाररत्ने वक्ष्य. माणाः यस्मात्तत्तथेत्यर्थः। तदुदाहरति-बन्धुरिति । यस्य वृत्तं शीलम् । स्वेति । आत्मनाशकं भवति । असौ बन्धुरपि । अन्धेति । अन्धश्चासावन्धुश्चेति तथा 'पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा' इत्यमरादन्धकूप एवेत्यर्थः ॥ ११२ ॥ अथ समाप्तपुनरात्तं लक्षयति-समातेति । अन्वये पूर्णे परिसमाप्ते सत्यपि यद्वाक्यं तदन्वय्येव शब्दान्तरेण पुनर्गृह्यते तत्समाप्तपुनरात्तमित्यन्वयः । तदुक्तं काव्यप्रदीपे- 'समाप्तपुनरात्तं समाप्तं सत्पुनरुपात्तं वाक्ये समाप्ते पुनस्त. दन्वयि शब्दोपादानं यत्रेत्यर्थः' इति । तदुदाहरति-चन्द्रार्धेति । अत्र पावि. त्यन्तं यथाश्रुतमेवान्वये परिसमाप्तेऽपि गिरिजेत्यादिपदकदम्बं तदन्वय्येव पुन
हीतमिति लक्षणसमन्वयः। यथावा काव्यप्रकाशे-'केंकारः स्मरकार्मुकस्य सुरतक्रीडा पिकीनां रवो झंकारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः । तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कणक्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः' इति । नन्वहो विमलं जलं नद्याः कच्छे महिषश्चरतीत्यत्र नदीपदमात्रस्यैव कच्छान्वयार्थ पुनरनुकर्षाद्दोषोदाहरणत्वसंमतावव्याप्तिरसंमतौ शते पञ्चाशन्न्यायेन पदस्यापि संग्रहो लक्षणे चेदतिव्याप्तिश्चेति चेन्न। उक्तन्यायेन लक्षणे केवलपदस्यापि संग्रहे प्रकृते वाक्यभेदस्यानुभविकत्वेन नदीपदस्य काकाक्षिन्या