SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१२ साहित्यसारम् । [ पूर्वार्ध स धन्यः स सुखी लोके स कृतार्थः स सर्वदृक् । मेरापि नैति यच्चित्ते तरुणी हरिणेक्षणा ॥ ७५ ॥ यः शान्तो यस्य संबोधो यस्मिन्वैराग्यमुद्बभौ । स एवं क्रियते मुक्तया मुदेत्यादि न चेत्कथम् ॥ ७६ ॥ किंतु ताभ्यां परामर्शमिहैकस्यैव वस्तुनः । यथाभिमतरूपाभ्यां ब्रूमस्तत्तेऽत्र किं क्षतम् ॥ ७७ ॥ किंचाकर्णय बीजं त्वं यत्पदे तत्पदेऽथवा । द्वित्वापन्नस्तु वीप्सायां यत्र साकल्यसूचकः ॥ ७८ ॥ प्रयोगं स्पष्टयति - स इति । यथावा काव्यप्रदीपोहयोते --- ' सः श्लाघ्यः स गुणी धन्यः स शूरः स च पण्डितः । स कुलीनः स विक्रान्तो यस्त्वया देवि वीक्षितः ' इति ॥ ७५ ॥ द्वितीयेन प्रथमपठितयच्छन्दवाहुल्यं तमाह – यः शान्त इति । यथावा कुवलयानन्दे समुदाहृतम् — ' येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजंगहारवलयस्त्वां सर्वदो माधवः' इति । आदिपदादुक्तोदाहरणविपरीतमप्युत्तरपठिततच्छब्द बाहुल्यात्मकमुदाहरणान्तरं ज्ञेयम् । यथा—‘यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति' इति । पक्षे स एव निरुक्तगुणविशिष्ट एव पुरुषः मुक्त्या मुदा 'आनन्दरूपममृतं यद्विभाति' इति श्रुतेरद्वैतात्मानन्दरूपिण्या व्रियते स्वयमेव पाणौ गृह्यत इत्यादिशास्त्रसिद्धान्तरहस्यं न चेत् ‘त्यागेनैके अमृतत्वमानशुः' इत्यादिशास्त्रदर्शित त्यागादिसाधनानुपयोगाद्यावद्वेदादिप्रामाण्यं कथं स्यादिति संबन्धः ॥ ७६ ॥ यद्येवमुक्तप्रयोगान्यथानुपपत्त्या यत्तच्छब्दयोः सवाच्यपरामर्शकत्वं नैकेनैव रूपेण तवाभिमतं चेदेकरूपेणापि 'यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पण' किं करिष्यति' इत्यादौ तयोः प्रयोगाणां सहस्रशः संदृष्टेः किमत्र तवेष्टमिति चेत्तत्स्फुटयति- किंत्विति । ताभ्यां यत्तच्छब्दाभ्याम् । इह लोके वेदे च । यथेति । एकस्यैव वस्तुनः ब्रूमस्तत्तस्माद्धेतोस्तव । अत्र एतादृग्व्यवस्थायां किं क्षतं, न किमपि नष्टं भवतीति योजना । अत्र यथेति विशेषणेनोक्तोदाहरणद्वयमपि संगतमिति तात्पर्यम् ॥ ७७ ॥ वस्तुतस्तु 'यद्यन्ममत्वजनकं तत्त्याज्य • मिति कथ्यते' इति त्वदुक्तोदाहरणे, तथा 'यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे' इति पूर्वाचार्यैर्बहुप्रन्थेषूदाहृते भवभूतिवाक्ये 'तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डनां विधोरपि' इति नैषधीयपद्यादावपि द्वितीयो यच्छब्दप्रयोग एव नास्ति कुतस्तरां ततो निराकाङ्क्षाप्रतीतिः कुतस्तमां ततो यत्तदोर्नित्य संबन्धविरहावसरः, किंतु वीप्सायामयं द्वित्वापन आदेश एव । तेनैतादृशस्थले तावदेकमेव पदमिति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy