SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । 1 इत्युक्तया दिशैवोह्यं यहत्यादौ विपश्चिता । द्वितीयस्त्वेकधैव स्यात्सामर्थ्याद्गमको द्वयोः ॥ ५९ ॥ ये कीटैरपि लभ्यन्ते पाण्डित्यं किं तदाप्तये । निखिलद्वैतविच्छित्तिरखण्डानन्द पूर्विका ॥ ६० ॥ यदप्युक्तमदः शब्दे तुल्यत्वं तद्द्विरा समम् । तत्तु दुष्टो मुदं यातु केनापीत्येकरीतितः ॥ ६१ ॥ नोचेत्कोशोक्तशक्त्यास्य प्रयोगाः सकला अमी । अपरोक्षादिके न स्युरन्वयव्यतिरेकतः ॥ ६२ ॥ इतीत्यर्धेन । एवं शाब्दादिभेदेन यत्तदोः संबन्धद्वैविध्यं विधायाद्यमुदाहृत्य द्वितीयस्यापि एकतरस्थित्यादिभेदेन तथात्वे सिद्धे तत्राद्यमार्थेऽप्याद्यस्त्रिधेत्यादिनैता - वता विविच्याधुनाऽवसरप्राप्तं यत्तदोरुभयोरप्यस्थितौ तयोरार्थिक संबन्धमेकविधत्वेनाभिधत्ते - द्वितीय इति । सामर्थ्यात् । व्यपेक्षयेत्यर्थः । द्वितीयः यत्तच्छदोभयश्रवणाभावपक्षः । एकेत्यादि ॥ ५९ ॥ तमुदाहरति - य इति । ये विषयाः कीटैरपि लभ्यन्ते तदाप्तये तेषां विषयाणां प्राप्त्यर्थं पाण्डित्यं विनियोज्यं किम् । अपितु नैव विनियोजनीयमित्यध्याहृत्यान्वयः । तर्हि क्कास्योपयोग इत्यत्राह - निखिलेति । या अखण्डानन्दपूर्विका निरतिशयसुखपूर्विका निखिल - द्वैत विच्छित्तिर्यावदृश्यो च्छित्तिस्तस्यै पाण्डित्य विनियोगः कार्य इति योजना । अत्रोत्तरार्धे यत्तदोरध्याहारं विना पूर्वार्धेन साकमनन्वयापत्तिरिति तदावश्यकतैवेति लक्षणसंगतिः । यथावा मालतीमाधवे भवभूतिः - 'ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी' इति । अत्र य उत्पत्स्यते अस्ति वा मम समानधर्मा तं प्रत्ययं यत्न इति स्फुटमेवावगम्यते । तत्र क्रमेण हि - शब्दसूचितमुत्पत्त्यादौ काल इत्यादिहेतुद्वयम् । यथाश्रुते हि न पूर्वार्धेन सह कथमप्यन्वय इति दिक् ॥ ६० ॥ ननु निरुक्तरीत्या यदि नित्य एव यत्तदोः संबन्धस्तर्हि भवता किंच तत्पदसाधर्म्येऽप्यस्य का नः क्षतिर्भवेदित्यादिना किंमित्यदःशब्दस्य तत्पदसमानार्थकत्वमुररीकृतं तथात्वे ' योऽसौ शृणु तवेर्यते' इत्यत्राविमृष्टविधेयांशत्वाख्यवाक्य दोषदुष्टत्वोदाहरणत्वानापत्तिः । अनुवादकाख्ययच्छब्देनोद्दिष्टेऽर्थे विधायकाख्य तच्छब्दापरपर्यायीभूतस्य विधेयसमर्पकस्यादःशब्दस्य सत्त्वात् । यत्तदोरुद्देश्यादिबोधकत्वं तूक्तमुद्द्योते ससंप्रदायम् । अत्र यच्छब्द उद्देश्यसमर्पक एव तच्छब्दो विधेयसमर्पक इति प्राञ्च इति । तस्मादयुक्तमिदमित्यत आह- यदपीति । तद्द्विरा तच्छब्देनेत्यर्थः । तत्त्विति । दुष्टः खलोवादी केनापि युक्तिजातेन मुदं तोषं यातु गच्छतु इत्येकरीतितः 'तुष्यतु दुर्जनः' इति न्यायेनैवोक्तमिति संबन्धः ॥ ६१ ॥ तत्र वैपरीत्ये बाधं विबोधयति - नोचेदिति । कोशेति । अदः परस्मिन्नत्रापीति प्रागुदाहृतवि २०८ [ पूर्वा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy