________________
१७४
सा
साहित्यसारम् ।। [पूर्वार्धे हेतुतुल्याधिकरणात्यन्ताभावाविरोधिनः। सामानाधिकरण्यं यत्साध्यस्य व्याप्तिरत्र सा ॥५६॥ प्रतियोगसमाधारयत्समाधारनजिमतेः।
न यत्र प्रतियोगित्वं तेन तत्तस्य साथवा ॥ ५७ ॥ त्करणमनुमानं तच्च लिङ्गपरामर्शो नतु परामृश्यमान लिङ्गमिति वक्ष्यत इति तदुत्तरग्रन्थासाङ्गत्यापत्तेः । तस्माद्युक्तमेवोक्तं तल्लक्षणमिति संक्षेपः । तदुदाहरति-यथेति । अत्राग्निना व्याप्येतिव्याप्तिमत्त्वं शेषेण पक्षधर्मताज्ञानत्वमिति लक्षणसमन्वयः ॥ ५५ ॥ ननु कासौ व्याप्तिरिति चेन्मतभेदेन तल्लक्षणद्वयं संक्षिपति-हेतुतुल्येत्यादिद्वाभ्याम् । हेतुना धूमादिना तुल्यं समानं अधिकरणं आश्रयो यस्य । यत्र पर्वतादौ धूमादिहेतुर्वर्तते तत्रैव यस्तिष्ठतीत्यर्थः । एतादृशो योऽत्यन्ताभावः पटादिप्रतियोगिकोऽत्यन्ताभावस्तस्य यदविरोध्यप्रतियोगि तस्येत्यर्थः । एवंलक्षणस्य साध्यस्य वह्नयादेः यत्सामानाधिकरण्यं धूमादिहेतुना साहचर्य सा अत्र लोके शास्त्रे च व्याप्तिरिति संबन्धः । अस्ति हि वह्निमान्धूमादित्यादौ धूमसमानाधिकरणस्य घटाद्यत्यन्ताभावस्याप्रतियोगित्वं वहयाख्यसाध्ये तस्य च धूमेन सामानाधिकरण्यमपि नतु धूमवान्वङ्गेरित्यत्र वह्निरूपहेतुना समानाधिकरणः यः अयःपिण्डे धूमायन्ताभावस्तदविरोधित्वं धूमाख्यसाध्येऽस्तीति लक्षणसंगतिः । तस्माद्धेतुसमानाधिकरणात्यन्ताभावाविरोधि साध्यसामानाधिकरण्यं व्याप्तिरिति तल्लक्षणं फलितम् । तदेवोक्तं दीपिकाकृता-'हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः' इति । विश्वनाथपञ्चाननोऽपि 'अथवा हेतुमनिष्ठविरहाप्रतियोगिना । साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते' इति कारिकाव्याख्याने मुक्तावलीग्रन्थे–तथाच हेत्वधिकरणवृत्तिर्योऽभावस्तदप्रतियोगिना साध्येन सह हेतोः सामानाधिकरण्यं व्याप्तिरित्याह । अधिकमत्राकरादिभ्य एव बोध्यं प्रकृतानुपयोगाद्गौरवभयाच नेह प्रपश्च्यत इति दिक् ॥ ५६ ॥ प्रतियोगीति । प्रतियोगिपदार्थोऽत्र वक्ष्यमाणाभावनिरूपको घटादिरेव । तदसमाधारस्तद्यधिकरणो यो भावस्तथा यत्समाधारश्चेति विरहविशेषणमेवोभयमपि यो धूमादिहेतुस्तत्समाधारस्तत्समानाधिकरणो यो नमितिना मितिः प्रमा यस्य तस्य अत्यन्ताभावस्य संबन्धीत्यर्थः । एतादृशं प्रतियोगित्वं यत्र वह्नयादी साध्ये न भवति तेन वयादिसाध्येन समं तस्य धूमादेहेतोः तत् सामानाधिकरण्यमिति प्रकृतप्राप्तत्वात् सा व्याप्तिर स्त्वित्यन्वयः । अथवेत्यनेन पूर्वलक्षणे कपिसंयोगी एतदृक्षत्वादित्यादावव्याप्तिलक्षणोऽखरसः सूचितः । इदमेव सिद्धान्तलक्षणमुक्तं चिन्तामणौ-'प्र. तियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः' इति । वह्निमान्धूमादित्यादौ लक्षणसमन्वयस्तु सुप्रसिद्ध एव, परिष्कारविस्तरादिकं तु गादाधर्या तत्तट्टी