SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् । १३५ विषादस्त्वनुतापः स्यादिष्टासिद्धयादिजो हृदि । हन्ताक्षमाहं स्थित्यादौ कुञ्जमार्गे विधूदयात् ॥१५७ ॥ औत्सुक्यमिच्छितप्राप्तौ विलम्बाद्यसहिष्णुता । कृष्णं कदाहं पश्यामि कदाऊऽस्तं गमिष्यति ॥१५८ ॥ निद्राजागरभोगान्ते लयो जातचितौ धियः । राधा न बुबुधे कुळे प्रातः पिकरवैरपि ॥ १५९ ॥ मूर्छान्यनामा पस्मारो रुग्विशेषो भयादिजः। हतमिन्द्रजितं श्रुत्वा प्रकम्पत्रावणोऽपतत् ॥ १६० ॥ किंचिदङ्कुरितं चित्तं सुप्तं स्वप्नापराभिधम् । धिकृष्ण गच्छगच्छेति जल्पन्ती बोध्यतेऽन्यथा ॥ १६१ ॥ झरझरीमाधुरीभाग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः' इति ॥ १५६ ॥ विषादं लक्षयति-विषादस्त्विति । आदिना अनिष्टप्राप्तेहः तमुदाहरति हन्तेति । इयं हि निशि संकेतमभिसरन्त्याः राधिकायाः पथि चन्द्रोदये सति स्वमनस्येवोक्तिः । अक्षमा असमर्थास्मीत्यर्थः । आदिपदाद्गमनादेः संग्रहणम् ॥ १५७ ॥ औत्सुक्यं लक्षयति-औत्सुक्यमिति । तदुदाहरतिकृष्णमिति । इदं हि राधिकायाः सायं सखीं प्रति वचः। यथाहुर्भानुमिश्राः'आद्यः कैरपि केलिकौतुकमनोराज्यैर्द्वितीयः पुनर्मल्लीकेसरचारुचम्पकनवाम्भोजस्रजां गुम्फनैः । काञ्चीकुण्डलहारहेमवलयन्यासैस्तृतीयस्ततो नीतः सुन्दरि वासरस्य चरमो यामः कथं यास्यति' इति ॥ १५८ ॥ निद्रां लक्षयति-निद्रेति । अज्ञातचितौ अविद्योपहिते ब्रह्मणीत्यर्थः । तामुदाहरति-राधेति । यथावा रसतरङ्गिण्याम्-'श्वासोल्लासप्रचलदधरोपान्तमामीलिताक्षं क्रीडाकुञ्ज तपनदुहितुः सुप्यतः श्रीमुरारेः । अन्तःस्मेरं निभृतनिभृतं कापि कर्णावतंसं काचिद्बाह्वोः कनकवलयं दाम मुष्णाति काचित्' इति ॥ १५९ ॥ अपस्मारं लक्षयति-मूछेति । आदिपदात्ताडनादि । तमुदाहरति-हतमिति । नचास्य वक्ष्यमाणव्याधावेवा. स्वन्तर्भाव इति वाच्यं प्रयोजनादिभेदेन भिन्नत्वात् । तदुक्तं रसगङ्गाधरे—'तावदपस्मारं प्रकृत्य व्याधिवेनास्य कथनेऽपि विशेषाकारेण पुनः कथनं वीरभयानकयोरस्यैव व्याधेरङ्गलं नान्यस्येति स्फोरणाय विप्रलम्भे तु व्याध्यन्तरस्यापि च इति ॥१६०॥ सुप्तं लक्षयति-किंचिदिति-तदुदाहरति-धिगिति। भगवतो मथुरां प्रति गमनोत्तरं कदाचिद्राधा तमागतं स्वप्ने दृष्ट्वा प्राक्तनखसागरोषवशात् हे कृष्ण, खां धिगस्तु । खं इतः गच्छ गच्छेति तदानीमेव जल्पन्ती सा अन्यया तस्याः सख्या इतरगोप्या बोध्यते । जागरं नीयत इति योजना । यथावा रसतर. ङ्गिण्याम्-'गच्छन्कच्छं तपनदुहितुः पिच्छगुच्छावतंसः पश्यन्नस्मद्वदनमसकृच्च क्षुषा कुञ्चितेन । स्निग्धापाङ्गं शिथिलचरणं नर्तितभ्रूविलासं स्वप्ने दृष्टः कमलकलि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy