________________
दक्षिणावर्तकम्बुरत्नम् ४ ]
सरसामोदव्याख्यासहितम् ।
श्रीशांकरे मतेऽत्रास्ति यावच्छास्त्रसमन्वयः । अद्वैतात्मन्यसौ मोक्षस्तज्ज्ञानाद्यज्यते यतेः ॥ ४४ ॥
९९
प्रत्युत तत्साधकस्यैव सत्वाच्च । नच प्रमाणाभावोऽयमसिद्धः । तत्रेदं वक्तव्यम् - किं तद्बाधकं प्रत्यक्षमनुमानं शब्दो वा । नाद्यः अनुपलब्धेः । न द्वितीयः निरस्तत्वात् । न तृतीयः तथा श्रुत्याद्यभावात् । व्यवहारान्यथानुपपत्तेस्तु स्वप्ने - न्द्रजालादिदृष्टान्तैरेव परास्तत्वादनुपलब्धेरपि ममेदंमज्ञानं ममेदामन ? इत्यारभ्य घटं पश्यामि इन्त्यन्तमपरोक्षं ज्ञाते, तथा स्वर्गे सुधास्तीत्यादिपरोक्षत्वेन ज्ञाते, तथा न जाने मेरुगुहासु किमस्तीत्याद्यज्ञाते चेति सर्वस्यापि जगतः साक्षिभास्यत्वानुभवपराहतत्वान्नैव संभवोऽपि । तस्मादत्र न कोऽपि शङ्कालेशः । निगमयति - तस्मादिति । निरुक्तरीत्या निखिलभेदवादिनां भ्रान्तत्वात्प्रागुक्ता अद्वैतिपद्धतिर्वेदान्तिनां सरणिरेव युक्ता संगतास्तीति संबन्धः ॥ ४३ ॥ ननु यद्येवं तर्हि सुरगुरुप्रभृतीनां महानुभावानामपि वाचः किमिति मिथ्याभूतं भेदघटितं देहात्मवादादि तत्तच्छास्त्र सिद्धान्तं प्रतिपादयांबभूवुरिति चेत्सत्यम् । अधिकारिव्यामोहनार्थमेव तेषां तथा तथा प्रवृत्तत्वेन तत्र तत्र तात्पर्य - भावात् । अत एवोक्तं भगवता सांख्यभाष्यकारेण । अस्तु वा पापानां प्रतिबन्धार्थमास्तिकदर्शनेष्वपि अंशत: श्रुतिविरुद्धार्थव्यवस्थापनं तेषु तेष्वंशेष्वंप्रामाण्यं चेतीति । क्वतर्हि तेषां मुख्यं तात्पर्यमिति चेदद्वैतब्रह्मण्येवेत्याहश्रीशांकर इति । श्रीमत्वगुणैश्वर्यसंपन्नं यत् शंकर: 'चतुर्भिः सह शिष्यैस्तु शङ्करोऽवतरिष्यति' इति पुराणवचनात्साक्षाच्छिव एव भगवान् शंकराचार्यः तस्येदं तस्मिन् । भाष्यकारय इत्यर्थः । मते सिद्धान्ते । अत्र स्वप्रकाशत्वेन नित्यापरोक्ष इति यावत् । एतादृशे अद्वैतात्मनि द्वैतशब्दितदृश्यशून्ये प्रयगभिन्ने नित्यशुद्धबुद्धमुक्तखप्रकाशपरमानन्दघने सत्यज्ञानानन्ताद्वैतात्मपरिपूर्णे ब्रह्मणि विषय इत्यर्थः । यावच्छास्त्रेति । यावतां शास्त्राणां मीमांसाद्यखिलदर्शनानां समन्वयः सम्यग्वास्तविकतात्पर्येण योऽन्वयः पर्यवसानपरिपाकः सोऽस्तीति योजना । श्रीमद्भगवत्पूज्यपादमते तावत्स्वयंप्रकाशमाने प्रत्यगभिन्ने ब्रह्मण्येव सर्वदर्शनपर्यवसानं भवतीति भावः । तथाचोक्तं सूतसंहितायां यज्ञवैभवखण्डीयाष्टमाध्याये षडक्षरमन्त्रविचारं प्रकृत्य तदर्थमद्वैतं ब्रह्मैव निर्णय 'वेदाः सर्वे पुराणानि स्मृतयो भारतं तथा । अन्यान्यपि च शास्त्राणि तथा तर्काच सर्वशः । शैवागमाश्च विविधा आगमा वैष्णवा अपि । अन्यागमाच विदुषामनुभूतिस्तथैव च । अस्मिन्नर्थे स्वसंवेद्ये पर्यवस्यन्ति नान्यथा' इति । विवृतं चेदं श्रीमन्माधवाचार्यैरेवमेव । श्रुतिस्मृतिपुराणादयोऽप्यस्मिन्नर्थे पर्यवस्यन्ति । इतोऽन्यथात्वं न शङ्कनीयमित्याह - वेदा इत्यादिना । अत्र हि प्रपञ्चस्य मिथ्यात्वं जीवपरमात्मनोरेकत्वं तस्य चात्मनः सच्चिदानन्दरूपत्व