SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [पूर्वार्धे इति नास्तिकषट्तन्यां चार्वाकाणां गुरुर्गुरुः । बुद्धश्चतुर्जिनानामप्यर्हन्दिग्वाससामभूत् ॥ २७ ॥ र्वस्यापि शून्यमेव तत्त्वमित्युक्तं तच्छून्यं किं त्वया ज्ञातं न वा । नाद्यः । तज्ज्ञातुस्तव ततः पार्थक्येन सिद्धतापत्त्या तद्भिन्नात्मसिद्धापत्तेः । नाप्यन्यः । अज्ञातवस्तुसाधकत्वेन अप्रामाणिकत्वादित्याद्यस्वरसादार्हतापरनामकानां दिगम्बराणां मतमुपक्षिपति-जीव इति । 'कर्मेन्द्रियाणि खलु पञ्च तथा पराणि बुद्धीन्द्रियाणि मनआदिचतुष्टयं च । प्राणादिपञ्चकमथो वियदादिकं च कामश्च कर्म च तमः पुनरष्टमी पू:' इति श्रीमत्संक्षेपशारीरकोक्तं कर्मेन्द्रियपञ्चकादिकं पुर्यटकमस्यास्तीति पुर्यष्टकी एतादृशः देहमात्रः शरीरमात्रपरिमितः जीवः आत्मास्तीत्यर्थः । तु पुनः तस्योक्तलक्षणस्य जीवस्य या सततोर्ध्वगतिः सततं ऊर्ध्वगतिः निरन्तरोर्ध्वगमनमिति यावत् । सा मुक्तिर्भवतीति दिक्पटाः दिगम्बराः आर्हताः प्रोचुरिति योजना । तदुक्तं वेदान्तकल्पलतिकाकारैः-'आर्हताः खदेहेन्द्रियव्यतिरिक्तं देहपरिमाणमात्मानमुपगम्य तस्य पुर्यष्टककर्माष्टकपरिवेष्टितस्याहतशास्त्रोक्तेन तपसाऽत्मैकाकारसमाधिपरिपाकेन चाष्टविधबन्धप्रध्वंसे सति सुखैकतानस्य निरावरणज्ञानस्य संततोर्ध्वगमनमलोकाकाशगमनं वा मोक्षमाचक्षते' इति ॥२६॥ एवमुक्तनास्तिकषट्दर्शनीमुपसंहरंस्तत्प्रणेतृनाह-इतीति । इति उक्तप्रकारायां नास्तिकषटतन्न्यां षण्णां षट्संख्याकानां तन्त्राणां शास्त्राणां समाहारः षट्तन्त्री तस्यामित्यर्थः । चार्वाकाणां लोकयतिकानां गुरुस्तन्मतोपदेष्टा गुरुः 'गीष्पतिर्धिषणो गुरुः' इत्यमरागृहस्पतिरित्यर्थः । अभूदित्यपकृष्य योज्यम् । तथाचोक्तं शिवाद्वैतविवेकस्य षटतन्त्रीसाराख्यचतुर्थपरिच्छेदप्रथमश्लोकटीकायां चार्वाकशास्त्रप्रणेता बृहस्पतिरिति । अपिच बुद्धः 'बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति' इति श्रीमद्भागवतोक्तेर्बुद्धावतारो विष्णुरित्यर्थः । चतुर्जिनानां चत्वारश्च वे जिनाश्चेति कर्मधारयस्तेषाम् । उक्तचतुर्विधक्षपणकानामित्यर्थः । गुरुरित्यनुकर्षणीयम् । अभूदित्यत्रापि ज्ञेयम् । एवं दिग्वाससां दिगम्बराणां अर्हन् एतनामा नृपविशेषः गुरुरभूदित्यन्वयः । तथाहि श्रीमद्भागवते पञ्चमस्कन्धे निरूपितमृषभदेवदेहविलयकथनोत्तरम्-'यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजा अर्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे भवितव्येन विमोहितः खधर्मपथमकुतोभयमपहाय कुपथपाषण्डमसमञ्जसं निजमनीषया मन्दः प्रवर्तयिष्यते' इति । एतेषां षण्णामपि नास्तिकत्वं तु 'अस्तिनास्तिदिष्टंमतिः' इति सूत्रोक्तरीत्या बोध्यम् । तत्रेश्वरपरलोकादिकं नास्तीति मतिसत्वाल्लोकायतानाम्, नास्ति वेदप्रामाण्यादिकमिति मतिसत्वाद्योगाचारादित्रिविधबौद्धानां, परलोकादिकमखिलमेव शून्यान्यन्नास्तीति मतिसत्वान्माध्यमिकानां, नास्तीश्वरवेदप्रामाग्यादिकमिति मतिसत्वाद्दिगम्बराणां च नास्तिकत्वमवधेयम् । एवं चैतेषामपि मते लोकायतवदीश्वराभावः परमाणुचातुर्विध्यमेव जगत्तत्त्वं च सौगतवन्मानद्वै
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy