SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ८६ साहित्यसारम् । [ पूव निरु न्धिनी कथं संभवेत्कथं वा कल्लोलैर्वृद्धिं च प्राप्नुवन्ती श्रीरामचन्द्रमभिषिञ्चेदि चेन्न । जहल्लक्षणयात्र समुद्रस्यैव वेलाशब्देन विवक्षितत्वात् । ननु तत्रा 'स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयुञ्जामहे' इति न्यायाद्भरतानन्दसंदोहरि धुर्वृद्धिमुपागमन्निति प्रथमचरणानुगुणवर्णघटितमपि विवक्षितार्थानुकूलं च प्रयो त्यक्त्वा लाक्षणिकं वेलापदं किमिति प्रयुक्तमिति चेद्वाढम् । निरुक्तानन्दसंदोह सिंधोः शक्तिवृत्त्यैवाभिधाने वाक्यशेषेण तस्य वृद्धिद्वारा श्रीरामलक्षणचन्द्राभि षेचनवर्णनं मर्यादोलङ्घनं विनानुपपन्नं स्यात् । नहि द्विलक्षयोजनदूरं चन्द्रमण्डल वर्धमानोऽपि समुद्रो विना वेलातिक्रमणमभिषेक्तुमलम् । तथात्वे हृष्टो हि प्रमाद्यति प्रमत्तो हि धर्ममविक्रामतीति श्रीमद्भगवद्गीताभाष्ये श्रीमद्भगवत्पूज्यपादपादारविन्दवचनादुक्तानन्दसंदोहस्यासात्विकत्वापत्तिः स्यात् । तस्मादुतरार्धप्रथितातिशयोक्त्यनुप्राणितसमासोक्तिलुप्तोपमारूपकान्यथानुपपत्त्या 'कानन्दसंदोहसिंधोरपरिच्छिन्न वृद्धिशालित्वमनुहङ्घितमर्यादत्वं चेत्युभयमपि ध्वनयितुमेवेदं लाक्षणिकं वेलापदं प्रयुक्तम् । तेन वेलायाः वृद्ध्यसंभवाद्यद्यपि सिंधुरेव वृद्धिं प्राप्तस्तथापि स यथा यथा ववृधे तथा तथा तन्मर्यादाप्यवर्धदिति द्योतनायैव वेलावृद्धिमुपेयुषीत्युक्तिरिति सिद्धम् । तत्र कल्लोलैरिति पदं देहलीदीपन्यायेनोभयत्रापि संबध्यते । तथाच भरतानन्दसंदोह वेला कल्लोलैर्वृद्धिमुपेयुषी सती उल्लसद्रामचन्द्रमपि कल्लोलैरभ्यषेचयदिति योजना | कल्लोला इव कल्लोला उत्सवाख्यमनोवृत्तिविशेषास्तैरित्यर्थः । वृद्धिं वर्धनं उपेयुषी प्राप्नुवती सतीत्यर्थ: । उल्लसदिति । उल्लसति प्रतिज्ञातसंकेतावसर एवागमनात्परमभक्तस्य भरतस्य दर्शनाच्च स्मितादिना विकसतीति तथा स चासौ रामश्चेत्युलसद्रामः सएव चन्द्रः चन्दयत्याह्लादयति भक्तानिति चन्द्रः नतु विधुः तमपीत्यर्थः । चन्द्रपक्षे उल्लसन्नुदयं प्रामुवन्निति व्याख्येयम् । अपिशब्देनातिशयोक्तिध्वननाद्भरतानन्दस्यापरिमितत्वं सूचितम् । तेन तद्भक्तेरपि निरुपमत्वं व्यज्यते । कल्लोलैरित्युक्तार्थम् राज्याभिषिक्तमकारयदित्यर्थः । पक्षे स्नापयामासेति यावत् । श्रीरामदर्शनेन मुदितो भरतस्तं प्रति तद्राज्यं निवेदितवानिति तत्त्वम् । अत्र वेलेति पदे जहल्लक्षणया निरुक्तासिंधोरमितवृद्धित्वेऽप्यनुलङ्घितमर्यादत्वाद्भरते सात्विकभक्तशिरोमणित्वं ध्वनितम् । तेन वाच्यस्य वेलापदार्थस्यात्यन्ततिरस्काराल्लक्षणसंगतिरिति दिक् । अत्र प्रसन्नो नायकः । भक्तिरेव रसः । रूपकलुप्तोपमासमासोक्त्यतिशयोक्त्यादयोऽलंकाराः । यथावा काव्यप्रदीपकर्तुः - 'आधूतसस्वेदकरोत्पलायाः स्मितावरूढप्रतिकूलवाचः । प्रियो विहाआधरमायताक्ष्याः पपौ चिराय प्रतिषेधमेव' इति । अत्र यद्यपि तेनात्यन्ततिरस्कृतवाच्यध्वनिप्रसङ्ग उपकृतं बहु तत्रेत्यादिप्रकाशप्रसिद्धं पद्यमुदाहत्यायं प्रभेदो न केवलं विरोधिलक्षणायां किंत्वन्यत्रापीत्यवतार्य यथा ममेति सप्रति - ज्ञमिदमुदाहृत्यात्र पपावित्यनेन सोत्कण्ठनिरीक्षणं लक्ष्यम् । उत्कण्ठातिशयो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy