SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ .८३ द्वितीयः परिच्छेदः । मन्दो गन्धबहः क्षारो वहिरिन्दुश्च नायते। चर्चाचन्दनपातश्च शस्त्रपातः प्रवासिनाम् ॥१०४॥ जलं जलधरोद्गौणं कुलं गृहशिखण्डिनाम् । चलञ्च तड़ितां दाम बलं कुसुमधन्वनः ॥१०॥ त्वया नौलोत्पलं कर्ण स्मरेणास्त्रं शरासने। मयापि मरणे चेतस्त्रयमेतत् समं कृतम् ॥१०६ । क्रियागतमध्यदीपकमाह मन्द इति। मन्दः मृदुः गन्धवहः वायुः क्षार: तीक्ष्णः असह्य इत्यर्थः, इन्दुश्च वह्निः अग्निः चर्चा शैत्यक्रिया, तद्रूपः चन्दनपातः चन्दनानुलेपनच शस्त्रपात: जायते, प्रवासिनां विरहिणामिति सर्वत्र योज्यम्। अब मध्यवाक्यगतेन जायते इति क्रियापदेन सर्ववाक्यान्वयात् क्रियागतमध्यदीपकमिदम् । गुणद्रव्यगते मध्यदीपके यथायथमूहनीये इति ॥ १०४ ॥ ___जातिगतमन्तदीपकमाह जलमिति। जलधरोहोणं जलं वृष्टिरित्यर्थः, गृहशिखण्डिनां गृहमयूराणां कुलं तथा चलं चञ्चलं तड़ितां दाम एतत् वयं कुसुमधन्वन: कामस्त्र बलं सैन्यम् उद्दीपकत्वात् एतेषाम् इति भावः। अत्र बलमिति जातिवाचकेन अन्तवाक्यस्थेन पदेन सर्ववाक्यसमन्वयात् जातिगतान्तदीपकमिदम् ॥ १०५ ॥ क्रियागतान्तदीपकमाह त्वयेति। त्वया कर्णे नौलोत्पलं परेण कामेन शरासने अस्त्र, मयापि मरणे चेतः चित्तम् एतत् वयं समं युगपत् कृतम्। मानिनी प्रति नायकस्य उक्तिरियम्। अन्तवाक्यस्थेन कृतमिति क्रियापदेन सर्ववाकासम
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy