________________
२४
काँबादर्श
शुकः खितार्चिषी हा पक्षः पञ्चशरस्य सः ।। स च रागस्य रागोऽपि यूनां रत्युत्सवश्रियः १०७ इत्यादिदीपकत्वेऽपि पूर्वपूर्वव्यक्षिणी। वाक्यमाला प्रयुक्तति तन्मालादीपकं मतम्॥१०८॥ अवलेपमनङ्गस्य बर्द्धयन्ति बलाहकाः । कर्शयन्ति तु धर्मस्य मारुतीतशीकराः ॥१६॥
वयात् क्रियागतान्तदीपर्कमिदम्। गुणद्रव्यगते अन्तदीपके तु खयमूहनौये ॥ १०६ ॥
अथ मालादीपकमाह शुक्ल इत्यादि। शुक्तः पक्षः खितार्चिषः खेतकिरणस्य चन्द्रस्य वृय भवति, सः पक्षः पञ्चशरस्य कामस्य वृत्रि, स च कामः रागस्य अनुरागस्य वृदय रागोऽपि यूनां तरुणानां रत्युत्सवे श्रियः वैद्य । इति पत्र प्रादिदीपकत्वेऽपि आदिवाक्यस्थेन शुक्लः पञ्चः इति जातिगुणवचिकेन सर्ववाक्यान्वयेऽपीत्यर्थः पूर्वपूर्वव्यपेक्षिणी पूर्वपूर्ववाक्यमपेक्षमाणा वाक्यमाला वाक्यसमूहः प्रयुक्ता इति वैचित्रवातिशयात् प्रति भावः मालादीपकं मतम् । तथाच उन्नदीपकस्य पूर्वपूर्वसापेक्षोत्तरोत्तरवाक्यगतत्वं मालादीपकमिति तात्पर्यम् ॥ १०७ ॥१०८॥
विरुद्धार्थदीपकं निरूपयति अवलेपमिति। बलाहका मेघाः अनङ्गस्य कामस्य प्रवलेपं वईयन्ति, धर्मस्य प्रौयस्य तु अवलयं कर्शयन्ति गौमं कशौकुर्वन्तीत्यर्थः। मारतोद्दतशीकरी रति बलाहका इति पदस्य विशेषणम्। अत्र अवलेपपदैन बलाहकपदेन च वईनकर्शनरूपक्रिययोः कर्मभूतेन कर्तुमूर्तन