________________
८८
.. काबादणे चन्द्रमाः पीयते देवैर्मवा वन्मुखचन्द्रमाः । .. असमग्रोऽप्यसौ शश्वदयमापूर्णमण्डलः ॥ १० ॥ मुखचन्द्रस्य चन्द्रवमित्यमन्योपतापिनः । न ते सुन्दरि ! संवादोत्येतदापरूपकम् ॥१॥ मुखेन्दुरपि ते चण्डि ! मां निर्दहति निर्दयम् ।
भूतस्य चन्द्रस्य प्रतिगर्जति, चन्द्रस्येति कर्मणि षष्ठी। तथाभूतं चन्द्रं स्पईते न तु अनुकरोतीत्यर्थः । अत्र चन्द्राभिवतया पारोपविषयस्य मुखस्य प्रौपम्यसूचकप्रतिगर्जनरूपसाधर्म्य सम्बन्धात् उपमारूपकमिदम् ॥ ८॥ .. व्यतिरेकरूपकमुदाहरति चन्द्रमा इति। देवैः असमयो ऽपि असौ चन्द्रमाः शश्वत् पोयते, मया तु आपूर्णमहल: सम्पूर्णप्रकाशः पयं तव मुखमेव चन्द्रमाः पोयते। पत्र मुख्यगौरयोर्मुखचन्द्रयोः सम्पूर्णत्वासम्पूर्णवरूपवैधर्म्ययोगात् व्यतिरेकरूपकमिदम् । अयश्च व्यतिरेकः उपमेयस्य उपमानात् समधिकमुत्कर्ष व्यन्नयति ॥८॥
पाक्षेपरूपकं निरूपयति मुखेति। हे सुन्दरि! पन्योपतापिनः कमलसन्तापकस्य अथवा विरहिजनपौड़कस्य चन्द्रस्य इति शेषः, चन्द्रवते तव मुखमेव चन्द्रः तस्य न संवादि नानु. कारकं न सदृशमित्यर्थः । चन्द्रः परोपतापकरः त्वमुखन्तु सर्वावादकमिति भावः। एतत् प्राक्षेपो निन्दा, चन्द्रस्य उपमानभूतस्य परपौड़कत्वेन निन्दाप्रकटनात् पाशुपाख्यं रूपकम् ॥ ८१॥ ... समाधानरूपकं निर्दियति मुखेन्दुरिति। हे चलि!