SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ हितीयः परिच्छदः । राजहंसोपभोगाह भ्रमरप्रायसौरमम्।.. सखि ! वत्वाम्बुजमिदं तवेति श्लिष्टरूपकम् ॥८॥ दृष्टं साधयंवैधयंदर्शनाट् गोगामुख्ययोः । उपमाव्यतिरेकाख्यं रूपकद्वितयं यथा ॥ ८८॥ अयमालोहितच्छायो मंदेन मुखचन्द्रमाः। सन्नहोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥ ६ ॥ गिरिः तथा कल्पद्रुमः क्रियते आरोप्यते तत् तस्मात् हेतुनिबन्धनारोपणात् हेतुरूपकमिदम् ॥ ८५ ॥ ८६ ॥ निष्टरूपकं निरूपयति राजेति। हे सखि ! तव इटं वमेव अम्बुजं राजहंसः राजश्रेष्ठः हंसविशेषश्च तस्य उपभोगाई सम्भोंगयोग्यं भ्रमरः कामुकः षट्पदश्च तस्य प्रार्थ्य सहणीय सौरमं यस्य तादृशं, 'राजहंसस्तु कादग्ने कलईस नृपोत्तमे । भ्रमरः कामुके भृङ्ग इति च मेदिनी। इत्यत्र विष्टरूपकं साधारणधर्मस्य राजहंसोपभोगार्हत्वादिरूपस्य श्रेषमूलकत्वात् इति ॥ ८७॥ उपमारूपकं व्यतिरेकरूपकञ्च निरूपयति इष्टमिति । गुणयोगात् पारोप्यमाण: चन्द्रादिगौण: आरोपविषयः सुखादिश्च मुख्यः तयोः साधर्म्यदर्शनात् साधारणधर्मोंगात् उपमारूपकं वैधय॑योगात् व्यतिरेकरूंपकम् इष्ट कविभिः इति शेषः । यथेति उदाहरणार्थम् ॥.८८॥ उपमारूपकमुदाहरति अयमिति। मदेने मद्यपाननं पालोहिता भारता छाया यस्य तादृशः अयं मुखमेव चन्द्रमा: सत्रहः समुज्ज्वल: उदयरागः उदयकालौनलौहित्यं यस्य तथा
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy