SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ काव्यपदार्ग न मौलयति मनातिन नमोऽयवगाहते। ...... खन्मुखेद्धर्ममासूनां हरणायैक कल्पतेमा८३॥ अक्रिया चन्द्रकाऱ्याणामन्यकार्यस्य च क्रिया। अब सन्दश्यते यस्माद् विरुई नाम रूपकम्॥८॥ गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः । कामदखाच लोकानामसि त्वं कल्पपादपः॥८॥ गाम्भीर्यप्रमुखैरन हेतुभिः सागरो गिरिः । कल्पद्रुमश्च क्रियते तदिदं हेतुरूपकम् ॥ ८६ ॥, विरुरूपकं निरूपयति नेत्यादि। तव मुखमेव इन्दुः पद्यानि न मोलयति न सङ्कोचयति अप्रकाशादिति भावः, नभन.. आकाशच न भवगाहते न उत्तिष्ठति अवनतत्वात इति भावः । केवलं मम असूनां प्राणानां हरणाय एवं कल्पते यतते । मानिनी प्रत्युक्तिरियम्। अत्र चन्द्रस्य आरोप्यमाणस्य कार्याणां पद्मनिमौलनादौनामक्रिया अननुष्ठानं प्रत्युत अन्यस्य यमस्य कार्यस्य प्राणहरणरूपस्य क्रिया यस्मात् सन्दर्यते तस्मात् इदं विरुडं नाम रूपकम् उपमेयस्य मुखस्य उपमानाभिन्नतया उपूमान कार्यकारित्वस्य एवौचित्यात् .. तदन्यकार्यकरणाच विरोधाभास इति बोध्यम् ॥ ८३ ॥ ८४ ॥.. हेतुरूपकं निरूपयति गाम्भीर्येणेत्यादि। गाम्भीर्येण दुरीगाहाशयत्वेन समुद्रः असि, गौरवेण सारवत्तया पर्वतः पसि. तथा लोकानां कामदत्वात्. कल्पपादपः असि, सर्वत्र . हेतौ ढतीया। अत्र गाम्भीर्यप्रमुखैः हेतुभिः उपमेये सागरः
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy