________________
प्रथमः परिच्छदः।
५५
न विद्यते यद्यपि पूर्ववासना गुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ १०४ ॥ तदस्ततन्द्ररनिशं सरस्वती श्रमादुपास्या खलु कीर्तिमीसुभिः । कृश कवित्वेऽपि जनाः कृतश्रमा विदग्धगोष्ठीषु विहर्तुमौशते ॥ १०५ ॥ इति आचार्य्यदण्डिनः कृती काव्यादर्श मार्ग
विभागो नाम प्रथमः परिच्छेदः ।
जायते शक्तोर्वईतेऽभ्यासयोगतः । तस्य चारुत्वनिष्पत्ती व्युत्पत्तिस्तु गरीयसौ ॥ इति सर्वमनवद्यम् ॥ १०३ ॥
उक्तकारणानां सर्वेषामभावेऽपि यत्नवतां शास्त्रानुशीलनपराणां कथञ्चित् फलसिद्धिरित्याशयेनाह नेति। यद्यपि पूर्ववासना प्राक्तनसंस्कारः स्वाभाविको शक्तिरित्यर्थः तथा अद्भुतम् अलौकिकं गुणानुबन्धि वैचित्रवावहं प्रतिभानं सुचिक्कणा बुद्धिः न विद्यते, तथापि श्रुतेन शास्त्रानुशीलनेन काव्यज्ञोपदेशेन वा यत्नेन अभिनिवेशेन उपासिता सेविता वाक् ध्रुवं निश्चितं कमपि अनुग्रहं करोति एव अवश्यमेव काव्यनिर्माण किञ्चित् सामर्थ्य मातनोति इत्यर्थः । सम्यक् सामर्थ्य तु उक्तत्रितयमेव हेतुरिति न परस्परं विरोध इति ॥ १०४ ॥
उपसंहरति तदिति । तत् तस्मात् अस्ततन्द्रैः अस्ता तन्द्रा