SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४. काव्यादर्थे भूः खुरक्षुमनागासृग्लोहितादुदधरिति ॥ ७३ ॥ मही महावराहेण लोहितादुतोदधेः । दूतीयत्येव निर्दिष्ट नेयत्वमरगासृजः ॥ ४ ॥ नेदृशं बहु मन्यन्ते मार्गयोरुभयोरपि । ___ अर्थव्यक्तिं नाम गुणं सोदाहरणमाह अर्थव्यक्तिरिति । अर्थस्य अनेयत्वम् अध्याहारादिकष्टकल्पनामन्तरेण प्रयुक्तापदेग्य एवोपस्थितिरित्यर्थः अर्थव्यक्तिः । उक्तश्च क्रमदीखरेण, यावहाच्याभिधानं यत्तदर्थव्यक्तिलक्षणम् इति। इयञ्च शब्दमावगा अर्थगायास्तु खभावीत्यलङ्कारेण परिरहौतत्वात् न पृथगुतिः। तदुक्तं दर्पणकारण, अर्थव्यक्तिः खभावोत्यलङ्कारेण तथा पुनः इति। अपरे तु पदानां झटित्यर्थबोधकत्वं शाब्दीमर्थव्यक्तिमाहुः । यदुक्तम्, अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम् इति । यथा हरिणा वराहरूपिणा विशुना खुरेः खीयैः इति भावः क्षुसानां नागानां पबगानां रसातलवासिनाम् असम्मिः शोणितैः लोहितात् रस्तात् उदधेः समुद्रात् भूः पृथ्वी उद्धृता जई नौता। अत्र यावन्त एव शब्दास्तावतामेव अर्थाः विना कष्टकल्पना प्रतीयन्ते इति ॥ ७३ ॥ अनेयत्वमर्थव्यक्तिमुत्ता तविपरीतं नेयत्वं दर्शयति महीति। महावराहेण उरगासृजः पबगशोणितात् हेतोः लोहितात् उदधेः मही उद्धृता, इतौयति एवंप्रकार निर्दिष्टे प्रयुक्ते सति मेयत्वं भवति। तथाहि उरगासृज इत्युक्त कथमिति हेतोः धाकाणीयत्वात् खुरक्षुम्मेत्यंशस्थ अध्याहारः कर्त्तव्यः अन्यथा पर्थस्य स्फुटता न स्यात् इति भावः । ७४ ॥ पत्र उभयोरपि मार्गयोः वैमत्वं दर्शयति नेति। उभयो
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy