________________
वतीयः परिच्छेदः ।
२५० .
तथापि कटुवर्णानां कषयी में प्रयुञ्जते । ध्वजिनी तस्य राज्ञः केतूदस्तजेलदेत्यदः ॥ १५५ ॥ वर्णानां न्यूनताधिक्ये गुरुलध्वयथास्थितिः । तत्र तनिन्नवृत्तं स्यादेष दोषः सुनिन्दितः ॥ १५६ ॥ इन्दुपादोंः शिशिराः स्मशन्तीत्यूनवर्णता । पदांशस्य यथा पदत्वं निवितं सिंघान्तितं, सन्धिः खरइयसम्मेलनं तत्कृती विकारः वर्णान्तरीत्पत्तिरूपः अन्ते यस्थ तादृशं पदमेव पदमध्यमेषीत्यर्थः, अत एवकारोऽभ्यर्थः । पदान्ते इति वर्ण्यते कविभिरुयंत । एतदुतामेव प्राक्, एतईपरीत्ये दोष एव, यथा स्त्रीणामित्यादि ॥ १५४ ॥
खरसन्धिश्रयणेऽपि दोषं क्वचिद् दर्शयति तथेति । तथापि खरसन्धिययणेऽपि कवयः कर्णानां कर्ट श्रीवासुखकर तस्य रानः ध्वजिनी सेना केतवः ध्वजाः तैः उदस्ता उत्क्षिप्ताः जलदा मेघा यया तादृशी इत्यदः एवमिदं पद्य न प्रयुञ्चत न व्यवहरन्ति, तथाच खरसन्धिययणेऽपि श्रुतिकटुर्यतिबंशो दोष एवेति भावः ॥ १५५ ॥ _ मित्रहत्तं निर्दिशति वर्णानामिति । यत्रेत्यूचं, यत्र पो वर्णानां वर्णख वर्णयोः वर्णानां वेत्यर्थः न्यूनता प्राधिक्यं वा तथा गुरूणां लघूनाञ्च अयथास्थितिः अनियमेन विन्यासः, तत्र पद्ये तत् भिन्नवृत्तं भिन्न भग्नं वृत्तं छन्दः छन्दोभङ्ग इत्यर्थः स्थात, एष छन्दोभङ्गाख्यः दोषः सुनिन्दितः कवयितुश्छन्दोऽनभिन्नतया उपहासास्पदत्वज्ञापनादिति भावः ॥ १५६ ।।
न्यूनताधिक्ये उदाहरति इन्दुपादा इति। इन्दोश्चन्द्रस्य पादाः किरणाः शिशिरा शीतलाः स्पृशन्ति, इत्यत्र जनवर्णता