________________
काव्यादर्श गिरा स्खलन्त्या नत्रेण शिरसा दीनया दृशा। तिष्ठन्तमपि सोत्कम्पं वृद्धे। मां नानुकम्पसे ॥११५॥ भादौ राजत्यधौराक्षि । पार्थिवः कोऽपि गीयते। सनातनश्च, नैवासौ राजा नापि सनातनः॥११६॥ शब्दश्च प उ ण ड र अ क अ इत्यष्टभिर्वर्णेनिबद्ध इति चतुरष्टभिर्वर्णैः संख्यावाचसैर्वा मोहनम् ॥ ११४ ॥
प्रकल्पितां दर्शयति गिरेति। हे वृद्धे ! स्थविर ! सखलत्या गिरा वाचा, नमेण शिरसा, दौनया कातरया दृशा चक्षुषा चोपलक्षितापि त्वं विशेषणे हतीया। सोल्कम्यं सभयं तिष्ठन्तमपि मां नानुकम्पसे न दयसे। सहजोऽर्थः, गूढार्थस्तु है वृहे ! हे लक्ष्मि ! ऋद्धिः सिद्धिलक्ष्मयौ वृद्धेरप्यावया इमे इत्यमरः। अन्यं समानम्। पत्र प्रथम प्रतीयमानादर्थात् अपरार्थकल्पना ॥ ११५॥
नामान्तरितां दर्शयति पादाविति। हे अधौराक्षि ! चञ्चलनेत्रे ! कोऽपि पार्थिव: पार्थिवशब्दप्रतिपाद्यः पादौ तथा स सनातनच गोयते, किन्तु असौ नैव राजा भूपतिः नापि सनातन: नित्य इत्यर्थः । इति प्रश्नार्थः सहजः उत्तरायस्तु राजातनहक्षरूपः गूढ़ः। तथाहि, राजातनशब्दस्यादिः राजा अथच स: पार्थिवः पृथिवीविकारजः, स च नातनः पतनः तनशब्दरहितो न भवतीति नातन: मिलित्वा राजातनो भवति। राजातनशब्द न पियालवृक्ष उच्यते। यथा, राजातनं पियालः स्यादित्यमरः। पत्र राजातनेति नाधि वलये नानार्थनामकल्पनम् । लक्षणे नामपदं वस्तुमावपरबेन विवक्षितं तेन तरुण्यालिङ्गितः कण्ठे नितम्बस्खलमा