SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४० - काव्यादर्श रे रे रोरुहरूरोरुगागोगोऽगाङ्गगोऽगगुः । किं केकाकाकुकः काको मामा मामम मामम! ६२ अभिलषतौति अगखगकाकः तत्सम्बद्धौ, इन्द्रियसुखेषु अनासक्त इत्यर्थः त्वम् अघककाकहा अघकानि पापानि एव काकाः तान् हन्तीति तथोक्तः अपापः सन् गां पृथिवीम् अगाः गतवानसि प्रदक्षिणौचकर्थेत्यर्थः। अत्र कण्ठा रेव वर्णैः पद्यरचना। कस्यचिद्देशपर्यटकस्य स्तुतिरियम् ॥ ८१ ॥ ___ अथ वर्णनियमे दर्शयितव्ये प्रथमं चतुर्वर्णमुदाहरति रे इति। रेरे इति नौचसम्बोधनसूचकमव्ययम् । रे रे मामम ! मायां लक्ष्मयां ममत्यव्ययं ममता इत्यर्थः यस्य सः तत्सम्बुद्धी, कृपण इत्यर्थः, त्वं मां मा मा इति निषेधवाचकं सम्भ्रमाद्यतिरेके विरुक्तिरिति, अम गच्छ, मत्समीपं मा गच्छे त्यर्थः । यतः काकः किं केकाकाकुकः भवति अपि तु नैवेत्यर्थः, केका मयूरध्वनिः तस्याः काकु: मदजनितविकारः तं कायति शब्दायते शब्दन प्रकाशयतीत्यर्थः, कै शब्द इत्यस्मात् डप्रत्ययः । न हि काको मयूरवृत्तिं लभते इति भावः, किञ्च रोरूहरूरोरूरुगागोगः रोरूयते पुनः पुनरतिशयेन वा रौतौति रोरूः रौतेयं लुगन्तात् क्विम् । स च असौ रुरुमगविशेषश्चेति रोरूरुरुः तस्य उरसः वक्षसः या रुक् शरवेधजनिता व्यथा सा एव आग: अपराधः पापमित्यर्थः तद् गच्छति प्राप्नोतीति तथाभूतः निरौहजीवहिंसकत्वात् पापौयांस्त्वं न मे योग्य इति भावः। पुनश्च त्वम् अगाङ्गगः अगस्य पर्वतस्य अङ्गम् एकदेशं गच्छति अधिवसतीत्यर्थः तथोक्तः पार्वत्य इत्यर्थः, तथा अगगुः न गच्छति न सङ्गच्छते इति अगा असम्बदा इत्यर्थः गौ वाण
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy