________________
टतीयः परिच्छेदः ।
२३५
। सा। मा। या। मा। मा। या । मा। सा । । मा। रा। ना। या । या । ना । रा। मा । । या । ना। वा । रा । रा । वा । ना। या । । मा। या । रा । मा। मा। रा । या । मा । । मा । या । रा । मा। मा। रा । या। मा । । या। ना । वा । रा । रा । वा । ना। या । । मा। रा । ना। या । या । ना । रा । मा । । सा। मा । या । मा। मा । या । मा । सा।
सर्वतोभद्रम् । .
वृद्धये नो न अपितु उदयायैव, ननु विजयिनां सैन्यम् अपराधिदण्डकं तव अत्र किमित्याह वयम् एनोमयाः पापिन: मा वा न वा, किन्तु भयात् अमेयामा: अमेयः आमः रोगः येषां तथोक्ताः, यदि च वयमनपराधिनः तथापि भृशं भयार्ता जाताः स्मेत्यर्थः ॥ ८१॥ ___सेति। अमायामामाया, अमायस्य अकपटस्य अमस्य अपरिमितस्य आमस्य रोगस्य कामपौड़ाया इत्यर्थः प्रायः भागमनं यया तथोक्ता, तथा मारानायायानारामा मारः काम एव आनायः जालं बन्धनहेतुत्वात् इति भावः तस्य आयानेन भागमनेन आरामः प्रौतिः यस्याः तादृशी, सततकामव्यापारवता इत्यर्थः, किञ्च यानावारारावा यानं विदेशगमनम् आवारयतौ यानावार:, यानावारः भारावः वचनं यस्याः तथाभूता मम विदेशगमनं वारितवतीत्यर्थः किञ्च अनाया नास्त्रि नायः नौतिः यस्याः तादृशी मम प्रवासाकरणे कार्यहानिः