SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ काव्यादर्श । म । नो । भ । व । त । वा । नी । कं । । नो । द । या । य । न । मा । नि । नी । । भ । या । द । मे । या । मा । मा । वा । । व । य । मे । नो । म । या । न । त । PER Heek || २३४ |lk|lt| the le |21|k| 1k 店 Tee | 12 | | D | E | HI ॥ ८१ ॥ अर्द्धभ्रमः। ततच निम्नपङ क्तिचतुष्टये चतुर्थतृतौयद्दितीयप्रथमपादा वैपरीत्येन लेख्याः । अर्द्धभ्रमे अधः पङ्क्तिचतुष्टये परावृत्त्या, सर्वतोभद्रे तु परावृत्त्या समावृत्त्या च चतुर्थादिपादलेखनम् इति भेद: तत्र आवृत्तिक्रमस्तु श्रभ्रमे ऊङ्घ पङ्क्तौ वामाद् दक्षिणतः, अधःपङ्क्तौ दक्षिणाद् वामतः । किञ्च, वामस्थोड - कोष्ठादधः क्रमेण दक्षिणस्य अधः कोष्ठाद् ऊङ्घ क्रमेण च अनुलोमावृत्त्या प्रथमादिपादोपस्थितिः । सर्वतोभद्रे तु दक्षिणाद् वामतः वामाद्दक्षिणतश्च ऊर्द्धादधः क्रमेण अधस्त ऊङ्घ क्रमेण च अनुलोमप्रतिलोमाभ्यां सर्वत आवृत्त्या पादोपस्थितिरिति बोध्यम् ॥ ८० ॥ मनोभवेति । हे मनोभव ! हे नत! कामिजननमस्कृत ! तव अनीकं सैन्यरूपा मानिनो इयं मानवती तव उदयाय
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy