________________
काव्यादर्श
। म । नो । भ
। व । त । वा । नी । कं ।
। नो । द । या । य । न । मा । नि । नी । । भ । या । द । मे । या । मा । मा । वा ।
। व । य । मे । नो । म । या । न । त ।
PER
Heek ||
२३४
|lk|lt| the le
|21|k|
1k
店
Tee | 12
| | D | E | HI
॥ ८१ ॥
अर्द्धभ्रमः।
ततच
निम्नपङ क्तिचतुष्टये चतुर्थतृतौयद्दितीयप्रथमपादा वैपरीत्येन लेख्याः । अर्द्धभ्रमे अधः पङ्क्तिचतुष्टये परावृत्त्या, सर्वतोभद्रे तु परावृत्त्या समावृत्त्या च चतुर्थादिपादलेखनम् इति भेद: तत्र आवृत्तिक्रमस्तु श्रभ्रमे ऊङ्घ पङ्क्तौ वामाद् दक्षिणतः, अधःपङ्क्तौ दक्षिणाद् वामतः । किञ्च, वामस्थोड - कोष्ठादधः क्रमेण दक्षिणस्य अधः कोष्ठाद् ऊङ्घ क्रमेण च अनुलोमावृत्त्या प्रथमादिपादोपस्थितिः । सर्वतोभद्रे तु दक्षिणाद् वामतः वामाद्दक्षिणतश्च ऊर्द्धादधः क्रमेण अधस्त ऊङ्घ क्रमेण च अनुलोमप्रतिलोमाभ्यां सर्वत आवृत्त्या पादोपस्थितिरिति बोध्यम् ॥ ८० ॥
मनोभवेति । हे मनोभव ! हे नत! कामिजननमस्कृत ! तव अनीकं सैन्यरूपा मानिनो इयं मानवती तव उदयाय