________________
२२४
कायाद
परम्पराया बलवा रणानां परम्पराया बलवारणानाम्। धूली: स्थलीयॊम विधाय रुन्धन् परम्परायाऽबलवारणानाम् ॥ ६४ ॥ न श्रद्दधे वाचमलज्ज ! मिथ्या
भवद्विधानामसमाहितानाम् । भावः नामेति प्रसिद्धौ हे अनाम ! नास्ति भामो रोगो यस्य यस्माहा तत्सम्बुद्धौ। त्वयि प्रतः अस्य षष्ठयास्तस् विष्टपस्य भुवनस्य प्रभौ सति नवासवस्य नवस्य आसवस्य सुरायाः सवस्य यज्ञस्य वा विच्छित्तिर्विच्छेदः नासीत् भोगिनां सुरापानोत्सवः धर्मिष्ठानां यज्ञादिकं सततं प्रवक्ते इत्यर्थः । श्रीकृष्णस्तुतिरियम् । पत्र प्रथमहितीयवतीयपादानामभ्यासः ॥ ६३॥
परमिति। हे पराय ! परः उत्कृष्टः अयः शुभावहविधिर्यस्य तत्सम्बुद्धौ, हे परमकल्याणिनित्यर्थः हे बलवाः ! बलेन वारयति शनिति तत्सम्बुद्धौ वारयते क्विपि रूपम् । त्वं बलमेषामस्तीति बला बलवन्तः अङ्गादित्वादप्रत्ययः । वारणा हस्तिमः येषु तथोक्तानां तथा अबलान् दुर्बलान् वारयन्तीति अबलवारणाः तेषां रणानां परम्परायाः समूहस्य स्थलीः रणभूमौरित्यर्थः धूलीविधाय व्योम प्राकाशं रुन्धन पाच्छादयन् सन् परं श्रेष्ठं परं श→ परायाः गतवान् जितवान् पसौत्यर्थः परापूर्वकाद् याधातोर्ध्या मध्यमपुरुषैकवचनम् । रानः स्तुतिरियम् । अत्र प्रथमहितीयचर्या अभ्यस्ता इति
- नेति। हे असच ! निघृण ! असमाहितानाम् अवहित