________________
.
ढतीयः परिच्छेदः। २२१ स्मरानलो मानविवर्धितो यः । स नितिन्ते किमपाकरोति। । समन्ततस्तामरसेक्षणे ! न समन्ततस्तामरसे ! क्षणेन ॥ ६२ ॥ प्रभावतो नामन ! वासवस्य • प्रभावतो नाम नवासवस्य ।
प्रभावतोऽनाम ! न वा सवस्य
विच्छित्तिरासीत् त्वयि विष्टपस्य ॥ ६३ ॥ मदं गर्व मास्म गमः गर्व मा कुरु इत्यर्थः । राजानं प्रत्युपदेशगर्भस्तुतिरियम्। अत्र द्वितीयचतुर्थावभ्यस्ताविति ॥ ६१ ॥
स्मरानल इति। तामरसेक्षणे ! मानेन रक्तोत्पलनयने ! रतोत्पलं तामरसमित्यमरः । हे अरसे ! अरसिके ! मानेन विवर्धितः विशेषेण हद्धि गतः यः स्मरानलः कामाग्निः, स ततः विस्तारं गतः सन् क्षणेन उत्सवेन समं समन्ततः सर्वतो भावेनेत्यर्थः । तां पूर्वानुभूतां नितिं सुखं किं न अपाकरोति न निरस्यति अपि तु निरस्यत्येवेत्यर्थः अत: नितरां कामपीड़ितासि मानं मुञ्च विलम्बेनालमिति भावः । मानिनी प्रति तत् सख्युक्तिरियम्। अत्र तौयचतुर्थावभ्यस्ताविति
पादत्रयाभ्यासं क्रमशो दर्शयति प्रभावत इत्यादि। है प्रभावतः प्रभावात् प्रभावतः प्रभा दौप्तिः तत्सम्पन्नस्य वासवस्य इन्द्रस्थापि नामन ! नमयतौति नतं करोतीति तत्सम्बुद्धी, यन्त्रभङ्गपारिजातहरणादिना इन्द्रस्य गर्वहरणादिति