SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २२२ काव्यादर्श यशश्च ते दिक्षु रजश्च सैनिका वितन्वतेऽजोपम ! दंशिता युधा । वितन्वतेजोऽपमदं शितायुधा द्विषाञ्च कुर्वन्ति कुलं तरखिनः ॥ ६० ॥ बिभर्त्ति भूमेर्बलयं भुजेन ते भुजङ्गमोऽमा स्मरतो मदञ्चितम् । शृणुक्तमेकं खमवेत्य भूधरं भुजङ्गमो मास्म रतो मदञ्चितम् ॥ ६१ ॥ यश इति । हे अजोपम ! अजराजसदृश ! नारायणसम ! वा हरसम! अजा विष्णुहरच्छागा इत्यमरः । दंशिताः साहवन्तः शितानि तीक्ष्णानि श्रयुधानि येषां ते तथोक्ताः, तथा तरस्विनः महाबलाः ते सैनिकाः योद्धृपुरुषाः युधा संग्रामण दिक्षु यशश्च वितन्वते विस्तारयन्ति । तथा दिषां शत्रूषां कुलञ्च वितनु देहरहितम् अतेजः तेजोहीनं तथा अपमदं निर्मदं निरहङ्कारं वा कुर्वन्ति । विजिगीषुस्तुतिरियम् । अत्र द्वितीयतृतीयावभ्यस्ताविति ॥ ६० ॥ बिभर्तीति । हे राजन् ! भुजङ्गमो वासुकिः ते तव भुजेन अमा सह त्वदभुजसाहाय्येनेत्यर्थः भूमेर्बलयं भूमण्डलं बिभर्त्ति धत्ते, एतावता गर्वोन विधेय इत्याह स्मरत इति । स्मरतः पूर्वकृतं विजानत इत्यर्थः मत् मत्तः सकाशादित्यर्थः अतिं पूजितम् एकम् उक्त वचनं शृणु आकर्णय, स्वं भूधरं भुजम् अवेत्य ज्ञात्वा रतः प्रीतः सन् चितं प्रहृम् अत्यन्तमित्यर्थः
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy