SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ वतीयः परिच्छेदः । २०४ पमायतेयतेऽप्यभूत् मुख्याय तेऽयते क्षयम् ॥३६॥ सभासु राजन्नसुराहतैर्मुखैः महौसुराचां वसुराजितैः स्तुताः । न भासुराः यान्ति सुरान् नते गुणाः प्रजासु रागात्मसु राशितां गताः ॥ ४० ॥ तव प्रियाऽसच्चरित ! प्रमत्त ! या विभूषणं धाय॑मिहांशुमत् तया। उत्तरः काल आयतिरित्यमरः। हे खिरायते ! निश्चन्नचित्त ! इत्यर्थः भवान् यतेन्द्रियः जितेन्द्रियः अत: यंते: संयसात् न होयते च्युतो भवति, ते तव अमायता प्रमायित्व मायाराहित्यमित्यर्थः इयते एतत्यरिमाणाय वयं नाशम् अयते अगच्छते अक्षयाय इत्यर्थः सुखाय अपि चभूत्। अत्र सर्वेषु पादेषु मिश्रमव्यवहितं व्यवहितञ्च मध्यभागबमकम् ॥ ३८ ॥ सभाखिति। हे राजन् ! मौसुराणां भूदेवानां ब्राह्मथानाम् असुराहतैः सुरापानेन महतैः अनाशितैः पवित्रैरिति यावत् वसुना तेजसा भवद्दत्तधनलाभेन वा राजितैः शोभितैः प्रफुल्लैर्वा मुखैः समासु स्तुताः कीर्तिताः भासुराः समुज्ज्वला: तथा रागात्मसु अनुरागपरासु प्रजासु राशितां बहुलौभावं गताः ते तव गुणाः सुरान् देवान् न यान्ति न प्राप्नुवन्ति, सुरा अपि एतादृम्गुणवन्तो न सन्तीति भावः । अत्र सर्वेषु पादेषु मित्रं व्यपेतच मध्यभागयमकम् ॥ ४० ॥ तवेति। हे असञ्चरित ! धूतं ! हे प्रमत्त ! अनवहित ! या तव प्रिया, त्वया प्रेमास्पदत्वेन कोय॑माना इत्यर्थः तया
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy