________________
वतीयः परिच्छेदः ।
२०४
पमायतेयतेऽप्यभूत् मुख्याय तेऽयते क्षयम् ॥३६॥
सभासु राजन्नसुराहतैर्मुखैः महौसुराचां वसुराजितैः स्तुताः । न भासुराः यान्ति सुरान् नते गुणाः प्रजासु रागात्मसु राशितां गताः ॥ ४० ॥ तव प्रियाऽसच्चरित ! प्रमत्त ! या
विभूषणं धाय॑मिहांशुमत् तया। उत्तरः काल आयतिरित्यमरः। हे खिरायते ! निश्चन्नचित्त ! इत्यर्थः भवान् यतेन्द्रियः जितेन्द्रियः अत: यंते: संयसात् न होयते च्युतो भवति, ते तव अमायता प्रमायित्व मायाराहित्यमित्यर्थः इयते एतत्यरिमाणाय वयं नाशम् अयते अगच्छते अक्षयाय इत्यर्थः सुखाय अपि चभूत्। अत्र सर्वेषु पादेषु मिश्रमव्यवहितं व्यवहितञ्च मध्यभागबमकम् ॥ ३८ ॥
सभाखिति। हे राजन् ! मौसुराणां भूदेवानां ब्राह्मथानाम् असुराहतैः सुरापानेन महतैः अनाशितैः पवित्रैरिति यावत् वसुना तेजसा भवद्दत्तधनलाभेन वा राजितैः शोभितैः प्रफुल्लैर्वा मुखैः समासु स्तुताः कीर्तिताः भासुराः समुज्ज्वला: तथा रागात्मसु अनुरागपरासु प्रजासु राशितां बहुलौभावं गताः ते तव गुणाः सुरान् देवान् न यान्ति न प्राप्नुवन्ति, सुरा अपि एतादृम्गुणवन्तो न सन्तीति भावः । अत्र सर्वेषु पादेषु मित्रं व्यपेतच मध्यभागयमकम् ॥ ४० ॥
तवेति। हे असञ्चरित ! धूतं ! हे प्रमत्त ! अनवहित ! या तव प्रिया, त्वया प्रेमास्पदत्वेन कोय॑माना इत्यर्थः तया