________________
तृतीयः परिच्छेदः ।
सालं सालंबकलिकासालं सालं न वोचितुम्। नालीनालीनवकुलानाली नालौकिनोरपि ॥ ३४ ॥ कालं कालमनालक्ष्यतारतारकमीक्षितुम् । तारतारम्यरसितं कालं कालमहाघनम् ॥ ३५ ॥ याम यामवयाधीनायामया मरणं निशा ।
सेति । सा मम बाली सखौ सालम्बा लम्बमाना या कलिका कोरकः तया सलति शोभते इति तथोक्तं, सालं हृचभेदं वौचितुं द्रष्टुं न अलं न शक्ता, उद्दीपकत्वादिति भाव:, चालीनवकुलान् वकुलासक्तान् अलौन् भ्रमरान् अपि बोचितुं न अलं, तथा अलोकं विद्यते यासां तादृशीः मिथ्यावचनेन प्रियस्त े आगमिष्यत्यचिरेणेत्यादिना सान्त्वयन्तौरपि मखौरिति शेषः वौचितुं न अलम् । विदेशस्थं नायकं प्रति नायिकाप्रेरिताया दूत्या उक्तिरियम् । श्रव सर्वेषु पदेषु मिश्र - मव्यवहितमादिभागयमकं परं प्रथमद्दितौययोस्तथा तृतीयचतुर्थयोः व्यवहितमपीति श्रव्यपेतव्यपेतत्वं बोध्यम् ॥ ३४ ॥
कालमिति । का विरहिणोति शेषः अनालच्या मेघाचत्वाददृश्याः तारा महत्यः समुळ्ळ्वला इत्यर्थः तारका नचवापि यत्र तथोक्तं तारतया अत्युच्चत्वेन रम्याणि रसितानि मेघगर्जितानि यस्मिन् तादृशं तथा कालाः कृष्णवर्णा महान्तः घना मेघा यस्मिन् तथाभूतं कालं विरहिणां प्राणनाशकत्वात् यमस्वरूपं कालं वर्षाकालम् इचितुं द्रष्टुम् अलं समर्था न . कापीत्यर्थः । अत्र सर्वेषु पादेषु मिश्र व्यवहितं तथा प्रथमचतुर्थयोर्द्वितीयढतीययोश्च व्यवहितमादिभागयमकम् ॥ २५ ॥ यामेति । यामवयस्य प्रहरवितयस्य अधीनः प्रायामो