SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ कृतीयः परिदः। पातु वो भगवान् विष्णुः सदा नवधनयुतिः । स दानवकुलध्वंसौ सदानवरहन्तिहा ॥ २८॥ कमले: समकेशन्ते कमलाकरं मुखम्। । कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥ २६॥ मुदा रमणमन्वीतमुदारमणिभूषणाः । मदभ्रमशः क मदभजधनाः क्षमाः ॥ ३० ॥ त्वादिति भावः । अत्र प्रथमटतीयचतुर्थपादगतं मित्रं व्यवहितमादियमकम् ॥ २७॥ पाविति। सदानः समदः यः वरदन्ती श्रेष्ठहस्ती कुवलयापौड़ाख्यः तं हतवान् इति तथोक्तः सः प्रसिधेः दानवकुलध्वंसी नवघनद्युतिः भगवान् विष्णुः वः युष्मान् सदा पातु। अत्र द्वितीयटतोयचतुर्थपादगतं मित्रं अवहितमादिः भागयमकम् ॥ २८॥ कमिति। हे प्रिये! ते तव कं शिरः अलेः भ्रमरस्य समाः केशा यत्र तादृशं, तथा मुखं कमलेकर कमलस्य हेषकरम् अतस्त्व कमलेव लक्ष्मौरिव कं जलम् उन्मदिप्युषु उअत्तेषु मध्ये अलेख्यम् अगण्यं करोषि ? अपितु सर्वानेव उन्मादयसीत्यर्थः । अत्र सर्वपादगतं मित्रं व्यवहितमादिभागयमकम् ॥ २८॥ . मुदेति । उदारा मणयः रखानि भूषणं यास ताः, मदेन भ्रममयः घूर्णन्त्वः दृशो यासां तथोता., तथा अदर्भ विशावं जधनं यासां तथाभूताः प्रमदाः मुदा रमणं प्रियम् अन्वौतम् अनुगतम् अधौनमित्यर्थः कतुं धमाः समाः। प्रव प्रथम
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy