________________
कृतीयः परिदः। पातु वो भगवान् विष्णुः सदा नवधनयुतिः । स दानवकुलध्वंसौ सदानवरहन्तिहा ॥ २८॥ कमले: समकेशन्ते कमलाकरं मुखम्। । कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥ २६॥ मुदा रमणमन्वीतमुदारमणिभूषणाः । मदभ्रमशः क मदभजधनाः क्षमाः ॥ ३० ॥
त्वादिति भावः । अत्र प्रथमटतीयचतुर्थपादगतं मित्रं व्यवहितमादियमकम् ॥ २७॥
पाविति। सदानः समदः यः वरदन्ती श्रेष्ठहस्ती कुवलयापौड़ाख्यः तं हतवान् इति तथोक्तः सः प्रसिधेः दानवकुलध्वंसी नवघनद्युतिः भगवान् विष्णुः वः युष्मान् सदा पातु। अत्र द्वितीयटतोयचतुर्थपादगतं मित्रं अवहितमादिः भागयमकम् ॥ २८॥
कमिति। हे प्रिये! ते तव कं शिरः अलेः भ्रमरस्य समाः केशा यत्र तादृशं, तथा मुखं कमलेकर कमलस्य हेषकरम् अतस्त्व कमलेव लक्ष्मौरिव कं जलम् उन्मदिप्युषु उअत्तेषु मध्ये अलेख्यम् अगण्यं करोषि ? अपितु सर्वानेव उन्मादयसीत्यर्थः । अत्र सर्वपादगतं मित्रं व्यवहितमादिभागयमकम् ॥ २८॥ . मुदेति । उदारा मणयः रखानि भूषणं यास ताः, मदेन भ्रममयः घूर्णन्त्वः दृशो यासां तथोता., तथा अदर्भ विशावं जधनं यासां तथाभूताः प्रमदाः मुदा रमणं प्रियम् अन्वौतम् अनुगतम् अधौनमित्यर्थः कतुं धमाः समाः। प्रव प्रथम