________________
२०४
. काव्यादर्श
उद्धृत्य राजकाटूर्वी ध्रियतेऽद्य भुजेन ते। वराहणोद्धृता यासौ वराहेरुपरिस्थिता ॥ २५ ॥ करेण ते रणेष्वन्तकरण द्विषतां हताः । करेणवः क्षरद्रता भान्ति सन्ध्याघना इव ॥ २६ ॥ परागतरुराजीव वातैयस्ता भटैश्चमः । परागतमिव क्वापि परागततमम्बरम् ॥ २७॥
रमणीयः मनोहरः सन् नृत्यति। अत्र द्वितीयचतुर्थपादगतं मिथं व्यवहितमादिभागयमकम् ॥ २४ ॥ ___ उद्धृत्येति। हे राजन् ! या असौ उर्वी वराहेण शूकरमूर्त्तिना भगवता उद्धृता सती वराहेः श्रेष्ठनागस्य वामुके: उपरि स्थिता, अद्य ते तव भुजेन सा उर्वी राजकात् राजसमूहात् उद्धृत्य ध्रियते। अत्र टतीयचतुर्थपादगतं मित्रं व्यवहितमादिभागयमकम् ॥ २५ ॥
करेणेति। हे राजन् ! रणेषु द्विषताम् अन्तकरेण विनाशकेन ते तव करेण हस्तेन हताः, अतएव क्षरद्रता: रक्तस्राविणः करणवः गजेन्द्राः करेणुरिभ्यां स्त्री नेभे इत्यमरः । सन्ध्याघना इव सन्ध्याकालौनमेघा इव भान्ति । अत्र प्रथमद्वितीयटतोयपादगतं मिथं व्यवहितमादिभागयमकम् ॥ २६ ॥ ___ परागेति। हे राजन् ! वातैः ध्वस्ता: पाटिताः अगस्य पर्वतस्य तरुराजीव वृक्षश्रेणीव परा शत्रुपक्षीया चमूः सेना भटैः तव सैनिकैः ध्वस्ता नाशिता, अतश्च परागैः पलायनपराणं शत्रुसैनिकानां पदरेग्युभिः ततं व्याप्तम् अम्बरमाकाशं कापि परागतमिव पलायितमिव धूलिभिरम्बरतलस्यादृश्य