________________
२०२
काव्यादर्श
वारुणीवारुणीभूतसौरभा सौरभास्पदम् ॥ १८॥ 'इति पादादियमकमव्यपेतं विकल्पितम् । व्यपेतस्यापि वर्ण्यन्ते विकल्पास्तस्य केचन ॥ १८ ॥ मधुरेणदृशां मानं मधुरेण सुगन्धिना। सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥ २०॥ करोऽतिताम्रो रामाणां तन्वीताड़ नविभ्रमम् करोति मेष्यं कान्त च श्रवणोत्पलताड़नम् ॥२१॥
भारतखेतम् अंशकं यस्याः तादृशी सौरभास्पदं शोभनगन्धि सा रमणी अरुणीभूता सौरौ सूर्यसम्बन्धिनौ मा दौप्तिर्यस्याः तथाभूता वारुणीव, सुरेव मे मम रमणीया रतिप्रिया भवखिति शेषः। प्रथमद्वितीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १८॥ __इतौति । इति उक्तरूपेण पादादिगतम् अव्यपेतम् अव्यवहितं यमकं विकल्पितं सप्रभेदम् उदाहृतम्, इदानीं तस्य पूर्वोक्तस्य व्यपेतस्य व्यवहितस्य केचन विकल्या भेदाः वर्ण्यन्ते ॥१८॥
मधुरिति। मधुर्वसन्त: मधुरेण मनोहरेण सुगन्धिना सहकारोहमेनैव पानमुकुलोदयेनैव एणदृशां हरिणाक्षीणां मानम् ई.कोपं शब्दशेषं मानति शब्दमात्रावशिष्ट करिथति न त्वर्थतः रक्षिष्यतीति भावः । अत्र प्रथमहितीयपादगतं व्यवहितं मिश्रमादिभागयमकम् ॥ २० ॥
कर इति। रामाणां रमणीनाम् अतितारः अतिरक्तः करः सन्चौताड़नविभ्रमं वीणावादनविलासं तथा कान्ते से)