________________
१८८
. काबादमें इत्खुदाहतयो दत्ताः सहोलेरख काचन ।
सहोक्तिः । क्रियते परिवृत्तेश्च किञ्चिद्रूपनिदर्शनम् ॥ ३५५ ॥ शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् । चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥३५६॥
परिवृत्तिः । पोशीर्नामाभिलषिते वस्तुन्याशंसनं यथा । पातु वः परमं ज्योतिरवाङ्मनसगोचरम् ॥३५७ ॥
आशीः ।
पत्र यानम् प्रानन्दनञ्च क्रिये सहभावेन उक्त वैचित्रातिशयसुत्पादयत इति ॥ ३५४ ॥
इतीति। इति उक्तरूपाः सहोक्तः काश्चन उदाहतयः उदाहरणानि अत्र दत्ताः दर्शिता अनयैव रीत्या अन्यविधापि सहोक्तिरनुसन्धेया इत्यर्थः । परिवृत्तेश्च किञ्चित् अल्पमात्र रूपनिदर्शनं खरूपप्रकाशनं क्रियते इत्यन्वयः ॥ ३५५ ॥
शस्त्रप्रहारमिति। शस्त्रप्रहारं ददता तव भुजेन तेषां भूभुजां चिरार्जितं कुमुदपाण्डुरं यश: हतमित्वन्वयः। अव न्यूनेन अधिकस्य ग्रहणरूपो विनिमयः कृत इति। समेन समख अधिकेन न्यूनस्य यथायथमुदाहरणानि मुग्याणौति ॥ ३५६ ॥
पाशीरलङ्कारं निर्दिशति प्राशौरिति। अभिलषित वस्तुनि पाशंसनं प्राप्तीच्छाप्रकटनम् अथवा एभप्रार्थनम्