SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८८ . काबादमें इत्खुदाहतयो दत्ताः सहोलेरख काचन । सहोक्तिः । क्रियते परिवृत्तेश्च किञ्चिद्रूपनिदर्शनम् ॥ ३५५ ॥ शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् । चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥३५६॥ परिवृत्तिः । पोशीर्नामाभिलषिते वस्तुन्याशंसनं यथा । पातु वः परमं ज्योतिरवाङ्मनसगोचरम् ॥३५७ ॥ आशीः । पत्र यानम् प्रानन्दनञ्च क्रिये सहभावेन उक्त वैचित्रातिशयसुत्पादयत इति ॥ ३५४ ॥ इतीति। इति उक्तरूपाः सहोक्तः काश्चन उदाहतयः उदाहरणानि अत्र दत्ताः दर्शिता अनयैव रीत्या अन्यविधापि सहोक्तिरनुसन्धेया इत्यर्थः । परिवृत्तेश्च किञ्चित् अल्पमात्र रूपनिदर्शनं खरूपप्रकाशनं क्रियते इत्यन्वयः ॥ ३५५ ॥ शस्त्रप्रहारमिति। शस्त्रप्रहारं ददता तव भुजेन तेषां भूभुजां चिरार्जितं कुमुदपाण्डुरं यश: हतमित्वन्वयः। अव न्यूनेन अधिकस्य ग्रहणरूपो विनिमयः कृत इति। समेन समख अधिकेन न्यूनस्य यथायथमुदाहरणानि मुग्याणौति ॥ ३५६ ॥ पाशीरलङ्कारं निर्दिशति प्राशौरिति। अभिलषित वस्तुनि पाशंसनं प्राप्तीच्छाप्रकटनम् अथवा एभप्रार्थनम्
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy